________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [3]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [-], मूलं [१/गाथा - ], निर्युक्ति: [ ८९० ], भाष्यं [१५१...]
रायत्थाणीओ तित्थयरो, अंतेउरत्थाणीया छकाया, अहवा ण छकाया किंतु संकादओ पदा, मा सेणियादीणवि दवनमोकारो भविस्सइ, दमगत्याणिया साहू, कच्छूलत्थाणीयं मिच्छत्तं, भासुरत्थाणीयं सम्मत्तं, डंडो विनिवाओ संसारे, | एस दवनमोकारो । 'भावोवउत्त जं कुज सम्मद्दिडी उ' नोआगमतो भावनमस्कारः 'यत् कुर्यात् ' यत् करोति शब्दकियादि सम्यग्दृष्टिरेवेति, अत्र च नामादिनिक्षेपाणां यो नयो यं निक्षेपमिच्छति तदेतद्विशेषावश्यकादाशङ्कापरिहारसहितं विज्ञेयम्, इह तु ग्रन्थविस्तरभयादल्पमतिविनेयजनानुग्रहार्थं च नोक्तमिति ॥ द्वारं ॥ पदद्वारमधुना-पद्यतेऽनेनेति पदं, तच पञ्चधा - नामिकं नैपातिकम् औपसर्गिकम् आख्यातिकं मिश्रं चेति, तत्राश्व इति नामिकं, खल्विति नैपातिकं, परीत्यौपसर्गिकं, धावतीत्याख्यातिकं, संयत इति मिश्र, एवं नामिकादिपञ्चप्रकारपदसम्भवे सत्याह- 'नेवाइयं पयं' ति निपतत्यर्हदादिपदादिपर्यन्तेष्विति निपातः, निपातादागतं तेन वा निर्वृत्तं स एव वा स्वार्थिकप्रत्ययविधानात् नैपातिकमिति, तत्र 'नम' इति नैपातिकं पदं ॥ द्वारम् ॥ पदार्थद्वारमधुना-तत्र गाथावयवः 'देवभावसंकोयणपयत्थो' त्ति नम इत्येतत् पूजार्थं 'णम प्रहृत्वे' धातुः 'उणादयो बहुल' (पा० ३-३-१) मित्यसुन, नमोऽर्हद्भयः, स च द्रव्यभावसङ्कोचनलक्षण इति, तत्र द्रव्यसंकोचनं करशिरः पादादिसङ्कोचः, भावसङ्कोचनं विशुद्धस्य मनसो नियोगः, द्रव्यभावसङ्कोचनप्रधानः पदार्थों द्रव्यभावसङ्कोचनपदार्थः, शाकपार्थिवादेराकृतिगणत्वात् प्रधानपदलोपः, अत्र च भङ्गचतुष्टयं-द्रव्यसङ्कोचो न भावसङ्कोच इत्येकः, यथा पालकस्य, भावसङ्कोचो न द्रव्यसङ्कोच इत्यनुत्तरदेवानां द्वितीयः, द्रव्यभावयोः सङ्कोच इति शाम्बस्य तृतीयः, न
१ राजस्थानीयस्तीर्थकरः, अन्तःपुरस्थानीयाः पटू कायाः, अथवा न षट् कायाः किं तु शङ्कादीनि पदानि मा श्रेणिकादीनामपि व्यनमस्कारो भूदू, दमकश्वानीयाः साधवः, कच्छूस्थानीयं मिथ्यात्वं भाखरस्यानीयं सम्यक्त्वं दण्डो विनिपातः संसारे, एष द्रव्यनमस्कारः * यजनानु० प्र०
For Fans at Use Only
Education intamational
bray org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~318~