________________
आगम (४०)
[भाग-२९] "आवश्यक"- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-1, मूलं [१/गाथा-], नियुक्ति: [८९०], भाष्यं [१५१...]
प्रत
द्रीया ३३७८॥
सूत्रांक
आवश्यक- निहाइ दव्व भावोवउत्तुजंकुज संमदिही उ।(मूलदार २) नेवाइअं पयं (मू०३) दवभावसंकोअणपयत्यो ८९० नारकमर० हारिभ-IN व्याख्या-निवादिव्यनमस्कारः, नमस्कारनमस्कारवतोरव्यतिरेकात्, आदिशब्दात् द्रव्यार्थों वा यो मन्त्रदेवता-1 वि०१
द्याराधनादाविति, एस्थ दबनमोक्कारे उदाहरणं-वसंतपुरे णयरे जियसत्तू राया, धारिणीसहिओ ओलोयणं करेइ, दमग-4 पासणं, अणुकंपाए नइसरिसा रायाणोत्ति भणइ देवी, रण्णा आणाविओ, कयालंकारो दिण्णवत्यो तेहिं उवणीओ, सोय कच्छ्रए गहिएल्लओ, भासुर ओलग्गाविजइ, कालंतरेण रायाणए से रजं दिण्णं, पेच्छइ दंडभडभोइए देवयाययणपूयाओ। करेमाणे, सो चिंतेइ - अहं कस्स करेमि?, रण्णो आययणं करेमि, तेण देउलं कयं, तत्थ रण्णो देवीए य पडिमा कया, पडिमापवेसे आणीयाणि पुच्छंति, साहइ, तुट्ठो राया सकारेइ, सो तिर्सझं अच्चेइ, पडियरणं, तुझेण राइणा से सबढाणगाणि दिण्णाणि, अन्नया राया दंडयत्ताए गओ तं सर्वतेउरहाणेसु ठवेऊणं, तत्थ य अंतेउरियाओ निरोह असहमाणिओ तं चेव उवचरंति, सो नेच्छइ, ताहे ताओ भत्तगं नेच्छंति, पच्छा सणियं पविठ्ठो, विट्टालिओ य, राया आगओ, सिढे विणासिओ।
अन्नद्रव्यनमस्कारे उदाहरणम्-वसन्तपुरे नगरे जितशत्रू राजा, धारणीसहितोऽवलोकन करोति, दमकदर्शनम् , अनुकम्पया नदीसदृशा राजान इति भणति देवी, राज्ञाऽऽनीतः, कृतालङ्कारो दत्तवस्त्रस्तः उपनीतः, स च कच्छा गृहीतः, भास्वरमवलग्यते, कालान्तरेण राज्ञा तस्मै राज्वं दर्श, दण्डभटभोजिकान् ।
॥३७८॥ देवतायतनपूजाः कुर्वतः प्रेक्षते, स चिन्तयति--आई कस्य करोमि !, राज्ञ आषतनं करोमि, तेन देवकुलं कृतं, तन्त्र राज्ञो देव्याच प्रतिमा कृता, प्रतिमाप्रवेशे
आनीते पृच्छतः, कथयति, तुष्टो राजा सत्कारयति, स त्रिसन्ध्यमर्चवति, प्रतिचरणं, तुष्टेन राज्ञा तस्मै सर्वस्थानानि दत्तानि, अन्यदा राजा दण्डयात्राय गतः पूतं सर्वेश्चन्तःपुरस्थानेषु स्थापयित्वा, तत्र चान्तःपुर्यः निरोधमसहमानास्तमेवोपचरन्ति, स नेच्छति, तदा ता भक्त नेच्छन्ति, पश्चात् शनैः प्रविष्टः, विनष्टश्श,
| राजा आगतः, शिष्टे विनाशितः । * नेदं प्रक
अनुक्रम
a
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~317