________________
आगम (४०)
[भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५६९], भाष्यं [११९...]
आवश्यक
॥२३॥
व्याख्या-कीय भगवतो रूपमित्यत आह-सर्वसुरा यदि रूपमशेषसुन्दररूपनिर्मापणशक्त्या अङ्गुष्ठप्रमाणक विकु- हारिभद्रीचीरन् तथापि जिनपादाङ्गुष्ठं प्रति न शोभते तदू यथाऽङ्गार इति गाथार्थः ॥ ५६९ ॥ साम्प्रतं प्रसङ्गतो गणधरादीनांयवृत्तिः रूपसम्पदभिधित्सयाऽऽह
विभागा१ गणहर आहार अणुत्तरा (य)जाव वण चक्कि वासु बला।मण्डलिया ताहीणा छटवाणगया भवे सेसा ॥५७०
व्याख्या-तीर्थकररूपसम्पत्सकाशादनन्तगुणहीना गणधरा रूपतो भवन्ति, गणधररूपेभ्यः सकाशादनन्तगुणहीना खल्वाहारकदेहाः, आहारकदेहरूपेभ्योऽनन्तगुणहीनाः 'अनुत्तराश्चे' ति अनुत्तरवैमानिका भवन्ति, एवमनन्तरानन्तरदेहरूपेभ्योऽनन्तगुणहानिर्द्रष्टच्या, अवेयकाच्युतारणप्राणतानतसहस्रारमहाशुक्रलान्तकबहालोकमाहेन्द्रसनत्कुमारेशानसीधर्मभवनवासिज्योतिष्कव्यन्तरचक्रवर्तिवासुदेवबलदेवमहामाण्डलिकानामित्यत एवाह-'जाव वण चकि वासु बला । मंडलिया ता हीणत्ति' यावत् व्यन्तरचक्रवत्तिवासुदेववलदेवमाण्डलिकास्तावत् अनन्तगुणहीनाः, 'छट्वाणगया भवे सेस'त्ति शेषा राजानो जनपदलोकाश्च पदस्थानगता भवन्ति,अनन्तभागहीना वा असोयभागहीना वा समवेयभागहीना वा सोयगुणहीना वा असक्वेयगुणहीना वा अनन्तगुणहीना वा इति गाथार्थः ॥५७०॥ उत्कृष्टरूपतायां भगवतः प्रतिपाद|यितुं प्रक्रन्तायामिदं प्रासङ्गिकं रूपसौन्दर्यनिवन्धनं संहननादि प्रतिपादयन्नाह
है ॥२३५॥ संघयण रूव संठाण वण्ण गइ सत्त सार उस्सासा । एमाइणुत्तराई हवंति नामोदए तस्स ॥ ५७१॥ व्याख्या-'संहनन' वज्रऋषभनाराचं 'रूपम्' उक्तलक्षणं 'संस्थान' समचतुरनं 'वर्णो देहच्छाया 'गतिः' गमनं
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: | गणधराणाम् रूप-संपतादिनां वर्णनं
~31~