________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [१६६], भाष्यं [११९...]
42-450%AX
भवति-भागवतो ध्वनिः अशेषसमवसरणस्थसजिजिज्ञासितार्थप्रतिपत्तिनिवन्धनं भवति, भगवतः सातिशयत्वादिति गाथार्थः ॥ ५६६॥ आह-कृतकृत्यो भगवान् किमिति तीर्थप्रणाम करोतीति !, उच्यतेतप्पुब्बिया अरहया पूइयपूता य विणयकम्मं च । कयकिच्चोऽषि जह कहं कहए णमए तहा तित्थं ॥५६७ ॥
व्याख्या-तीर्ध-श्रुतज्ञानं तत्पूर्विका 'अर्हत्ता' तीर्थकरता, तदभ्यासप्राप्तेः, पूजितेन पूजा पूजितपूजा सा च कृताऽस्य भवति, लोकस्य पूजितपूजकत्वाद् , भगवताऽप्येतत्पूजितमिति प्रवृत्तेः, तथा 'विनयकर्म च वक्ष्यमाणवैनयिकधर्ममूलं कृतं भवति, अथवा-कृतकृत्योऽपि यथा कथां कथयति नमति तथा तीर्थमिति । आह-इदमपि धर्मकथनं कृतकृत्यस्यायुक्तमेव, न, तीर्थकरनामगोत्रकर्मविपाकत्वात् , उक्तं च-'तं च कथं वेदिज्जती'त्यादि गाथार्थः ॥ ५६७ ॥ आह-क केन साधुना कियतो वा भूभागात् समवसरणे खल्वागन्तव्यम् , अनागच्छतो वा किं प्रायश्चित्तमिति , उच्यतेजत्थ अपुष्वोसरणं न दिडपुज्यं व जेण समणेणं । बारसहिं जोयणेहिं सो एइ अणागमे लहुया ॥५१८॥
व्याख्या-यत्रापूर्व समवसरणं, तत्तीर्थकरापेक्षया अभूतपूर्वमित्यर्थः,न दृष्टपूर्व वा येन श्रमणेन द्वादशभ्यो योजनेभ्यः स आगच्छति, 'अनागच्छति' अवज्ञया ततोऽनागमे सति'लहुग' त्ति चतुलेघवःप्रायश्चित्तं भवतीति गाथार्थः॥५५॥द्वारम्।। अन्ये खेकगाथयैवानया प्रकृतद्वारव्याख्यां कुर्वते, साऽप्यविरुद्धा व्युत्पन्ना चेति ॥ रूपपृच्छाद्वारावयवाई विवृण्वन् आह-18॥
सव्वसुरा जइ रूवं अंगुहपमाणयं विउम्वेवा । जिणपार्यगुहूं पड़ ण सोहए तं जहिंगालो॥५६९॥ *तब कर्य वेद्यते ?.
-
2
0
-
2
%
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~30~