________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन -, मूलं [- /गाथा-], नियुक्ति: [५६४], भाष्यं [११९...]
आवश्यक सव्वं च देसविरति सम्मं घेच्छति व होति कहणा उइहरा अमूढलक्खो न कहेइ भविस्सइ ण तंच ॥५६४॥ हारिभद्री
Kा व्याख्या-'सधं च देसविरतिति सर्वविरतिं च देशविरतिं च,विरतिशब्द उभयथापि सम्बध्यते, सम्यक्त्वं ग्रहीष्यतिीयवृत्तिः ॥२३४॥ दिवा भवति कथना तु प्रवर्तते कथनमित्यर्थः, 'इहर'त्ति अन्यथा न मूहलक्षोऽमूढलक्षः सर्वज्ञेयाविपरीतवेत्ता इत्यर्थः, विभागार
| किम् ,न कथयति । आह-समवसरणकरणप्रयासो विबुधानामनर्थकः,कृतेऽपि नियमतोऽकथनात् इत्याह-भविष्यति न तच्च, यद् भगवति कथयत्यन्यतमोऽप्यन्यतमत्सामायिकं न प्रतिपद्यते इति, भविष्यत्काल स्त्रिकालोपलक्षणार्थ इति । गाथार्थः ॥ ५६४ ॥ 'केवइय'त्ति कियन्ति सामायिकानि मनुष्यादयः प्रतिपद्यन्ते इत्याहमणुए चउमण्णयरं तिरिए तिण्णि व दुवे च पडिबजे । जइ नत्थि नियमसो चिप सुरेसु सम्मत्तपडिवत्ती ॥५६॥
अथवा-कथं भविष्यति न तच्चेत्याह-यतः-'मणुए गाहा । व्याख्या-मनुष्ये प्रतिपत्तरि चतुर्णामन्यतमप्रतिपत्तिरिति, पाठान्तरं वा 'मणुओ चउ अण्णतरंति मनुष्यश्चतुर्णामन्यतमत्मतिपद्यते, तिर्यञ्चः त्रीणि वा-सर्वविरतिवर्जानि, द्वे चा-सम्यक्त्वश्रुतसामायिके प्रतिपद्यन्ते इति । यदि नास्ति मनुष्यतिरश्च कश्चित्मतिपत्ता ततो नियमत एव सुरेषु सम्यक्त्वप्रतिपत्तिर्भवतीति गाथार्थः॥ ५६५॥ स चेत्थं धर्ममाचष्टेतित्थपणाम काउं कहेइ साहारणेण सद्देणं । सब्वेसिं सपणीणं जोयणणीहारिणा भगवं ॥ ५६६ ॥
॥२३४॥ ल व्याख्या-'नमस्तीर्थाये'त्यभिधाय प्रणामं च कृत्वा कथयति, साधारणेन प्रतिपत्तिमङ्गीकृत्य शब्देन, केषां साधारणे
नेत्याह-'सर्वेषाम्' अमरनरतिरश्चां सज्ञिनां, किंविशिष्टेन ?-'योजननिर्झरिणा' योजनव्यापिना भगवानिति, एतदुक्तं |
JaiME
M
unsar
wataneorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~29~