________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८७९], भाष्यं [१५१...]
आवश्यक
हारिभ
सूत्रस्वरूपं वि०१
द्रीया
॥३७॥
पञ्चक्खे दहणं जीवाजीवे य पुण्णपावं च । पचक्खाया जोगा सावजा तेतलिमुएणं ।। ८७९ ॥ व्याख्या-प्रत्यक्षानिव दृष्ट्वा देवसंदर्शनेन, कान् ?-जीवाजीवान् पुण्यपापं च प्रत्याख्याता योगाः सावधास्तेतलिसुते- |नेति गाथार्थः ॥ ८७९ ।। गतं निरुक्तिद्वारं, समाप्ता चोपोदूधातनियुक्तिरिति । | अथ सूत्रस्पर्शिकनियुक्त्यवसरः, सा च प्राप्तावसराऽपि नोच्यते, यस्मादसति सूत्रे कस्यासाविति, ततश्च सूत्रानुगमे वक्ष्यामः । आह-यद्येवं किमिति तस्याः खल्विहोपन्यासः, उच्यते, नियुक्तिमात्रसामान्यात्, एवं सूत्रानुगमोऽप्यवसरप्राप्त एव, तत्र च सूत्रमुच्चारणीय, तच्च किम्भूतं , तत्र लक्षणगाथा
अप्परगंथमहत्थं बत्तीसादोसविरहियं च । लक्खणजुत्तं सुत्तं अडहि य गुणेहि उववेयं ॥ ८८०॥ ब्याख्या-अल्पग्रन्धं च महार्थं चेति विग्रहः, 'उत्पादव्ययध्रौव्ययुक्तं सदि' त्यादिवत्, अधिकृतसामायिकसूत्रवद्वा, द्वात्रिंशदोषविरहितं यच्च, क एते द्वात्रिंशद्दोपाः!, उच्यन्तेअलियमुवघायजेणयं निरस्थयमवयं छेल दुहिलं । निस्सारमधिर्यमूणं पुर्णरुतं वाहयमजुत्तं ॥ ८८१॥ कमभिष्णवण भिण्णं विभत्तिभिन्नं च लिंग भिन्नं च।अणभिहियमपयमेव य सभीवहीणं हियं च ॥८८२॥ कालजतिच्छविदोसा समयविरुद्धं च वयणमित्तं च । अत्थावतीदोसो य होइ असमांसदोसो य॥८८३॥ उर्वमारूवंगदोसाऽनिदेस' पदधसंघिदोसो य । एए उ सुत्तदोसा बत्तीसं होंति णायब्वा ॥८८४॥ व्याख्या-तत्र 'अनृतम्' अभूतोद्भावनं भूतनिहवश्च, अभूतोद्भावन-प्रधान कारणमित्यादि, भूतनिहवः नास्त्यात्मे
॥३७॥
IDI
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: अत्र सूत्रस्पर्शिक-नियुक्ति: प्रस्तुयते, सामायिकस्य ३२ दोषानाम् कथनं
~309~