________________
आगम
(४०)
ཡྻ
सूत्रांक
[-]
अनुक्रम [-]
[भाग-२९] “आवश्यक” - मूलसूत्र - १ / २ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययन [−], मूलं [- /गाथा -], निर्युक्तिः [८७८ ], भाष्यं [ १५१...]
राया पैरंमुहो ठाइ, भीओ घरमागओ, सोऽवि परियणो णाढाइ, सुहुतरं भीओ, ताई तालपुडं विसं खाइ, ण मरइ, कंको असी खंधे णिसिओ, ण छिंदइ, उब्बंधइ, रज्जु छिंदर, पाहाणं गलए बंधित्ता अत्थाहं पाणियं पविठ्ठो, तत्थवि थाहो जाओ, ताहे तणकूडे अगिंग काउं पविडो, तत्थवि ण डज्झइ, ताहे णयराओ णिम्फिडइ जाव पिट्ठओ हत्थी धाडेइ, पुरओ पवातखड्डा, दुहओ अचक्खुफासे मज्झे सराणि पतंति, तत्थ ठिओ, ताहे भणइ हा पोट्टिले साविगे २ जइ णित्थारेज्जा, आउसो पोट्टिले ! कओ वयामो ?, ते आलावगे भणइ जहा तेतलिणाते, ताहे सा भणइ-भीयस्स खलु भो पवज्जा, आलावगा, तं दद्दण संबुद्धो भणइ-रायाणं उवसामेहि, मा भणिहिति-रुडो पवइओ, ताहे साहरियं जाव समंततो मग्गिज्जइ, रण्णो कहियं-सह मायाए णिग्गओ, खामेत्ता पवेसिओ, निक्खमणसिबियाए पीणिओ, पवइओ, तेण दढं आवइगहिएणादि पञ्चक्खाणे समया कया ॥ अत्र गाथा
१ पराङ्मुखस्तिष्ठति भीतो गृहमागतः सोऽपि परिजनो नाद्रियते सुष्टुतरं भीतः, तदा ताळपुरं विषं खादति, न म्रियते कङ्गोऽलिः स्कन्धे वाहितः न छिनत्ति, उज्ञाति, रज्जूं छिनत्ति, पाषाणान् गले बढ्वाऽस्ताचे पानीये प्रविष्टः, तत्रापि साधो जातः, तदा तृणकूटेऽग्निं कृत्वा प्रविष्टः, तत्रापि न दद्यते, तदा नगरानिर्गच्छति यावत्पृष्ठतो इस्त्री घाटयति, पुरतः प्रपातगत उभयतोऽचक्षुः स्पर्शो मध्ये शराः पतन्ति तत्र स्थितः, तदा भगति -हा पोट्टिले आबिके ! २ यदि निस्तारविष्यति, आयुष्मति ! पोट्टले कुतो व्रजामः ?, तामालापकान् भणति यथा तेतलिज्ञाते, तदा सा भणति मीतस्य खलु भोः प्रव्रज्या, आलापकाः, तं दृड्डा संबुद्धो भणति राजानमुपशमय मा श्रीभणत रुष्टः प्रव्रजितः सदा संहृतं यावत्समन्ततो माम्येते, राज्ञः कथितं, सह मात्रा निर्गतः, क्षमयित्वा प्रवेशितः, निष्क्रमण शिबिकया निर्गतः, प्राजितः तेन माहीतेनापि प्रत्याख्याने समता कृता ।
For Past Use Only
incibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~308~