________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८७८], भाष्यं [१५१...]
हारिभद्री
आवश्यक- सियारसेट्ठी, तस्स धूया पोटिला आगासतलगे दिहा, मग्गिया, लद्धा य, अमच्चो य एगते पउमावईय भण्णा-एर्ग कहवि । कुमारं सारक्खह तो तव य मम य भिक्खाभायणं भविस्सइत्ति, मम उयरे पुत्तो, एवं रहस्सगयं सारवेमो, संपत्ती य
| यवृत्तिः ॥३७३॥ पोट्टिला देवी य समं चेव पसूया, पोट्टिलाए दारिया देवीए दिण्णा, कुमारो पोट्टिलाए, सो संवइ, कलाओ य गेण्हइ ।
विभाग:१ अण्णया पोट्टिला अणिहा जाया, णाममविण गेण्डइ, अण्णया पधइयाओ पुच्छह-अस्थि किंचि जाणह, जेणं अहं पिया होजा, ताओ भणंति-ण बट्टइ एयं कहे, धम्मो कहिओ, संवेगमावण्णा, आपुच्छइ-पवयामि, भणइ-जइ संबोहेसि. ताए पडिस्सुयं, सामण्णं काउं देवलोगं गया । सो राया मओ, ताहे पउरस्स दसेइ कुमार, रहस्सं च भिंदइ, ताहे सोड
भिसित्तो, कुमारं माया भणइ-तेतलिसुयस्स सुहु बडेजाहि, तस्स पहावेण संसि राया जाओ, तस्स णामं कणगझओ, हताहे सबढाणेसु अमच्चो ठविओ, देवो तं बोहेइ,ण संबुज्झइ, ताहे रायाणगं विपरिणामेइ, जओ जओ ठाइ तओ तओ
CRORDERCORN
॥३७॥
पुष्यकारः श्रेष्ठी, तस्य दुहिता पोहिलाकाशतले रष्टा, मार्गिता, लब्धाच, अमात्यश्चैकान्ते पद्मावत्या मण्यते-एक कथमपि कुमारं संरक्षय तदा तव मम व भिक्षाभाजनं भविष्यतीति, ममोदरे पुनः, एनं रहस्यगतं सारयामः, समापन्या, पोहिला देवी च सममेव प्रसूते, पोहिलाया दारिका देव्यै दत्ता, कुमारः पोहिलाये, स संवर्धते, कलान गृहाति । भन्यदा पोहिलाऽनिष्टा जाता, नामापि न गृहाति, भन्यदा प्रबजिताः पृच्छति-अस्ति किशिवानीग बेनाई प्रिया भवेयं, ता भणन्ति-न वर्तते एतस्कवयितुं, धर्मः कथितः, संवेगमापना, बाच्छत्ति-प्रव्रजामि, भणति-यदि संबोधयसि, तया प्रतिश्रुतं, बामण्यं कृत्वा | देवलोकं गता । स राजा मतः, तदा पौरेभ्यो दर्शयति कुमार, रहस्यं च भिनत्ति, तदा सोऽभिषिक्तः, कुमारं माता भणति-तेतलीसुते सुष्ट वयाः , तस्य प्रभावेण स्वमसि राजा आता, तस्य नाम कनकध्वजः, तदा सर्वस्थानेष्वमात्यः स्थापितः, देवर्स बोधयति, न संयुध्यते, तदा राजानं विपरिणमयति, यतो पतस्तिष्ठति, ततस्ततो राजा
JanEairatna
andionary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~307~