________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन -], मूलं -/गाथा-], नियुक्ति: [८७६], भाष्यं [१५१...]
तुझ अण्णाउट्टी णत्थि तो अडर्षि जाह, ते भणति-अम्हं जावज्जीवाए अणाउट्टी, सो संभंतो चिंतेउमारद्धो, साह्रवि गया, जाई संभरिया, पत्तेयबुद्धो जाओ ॥ अमुमेवार्थमभिधित्सुराहसोऊण अणाउहि अणभीओ वजिऊण अणगं तु । अणवजय उवगओ धम्मरुई णाम अणगारो ।। ८७७॥ | व्याख्या-'श्रुत्वा' आकर्ण्य, आकुट्टनम् आकुद्दिश्छेदनं हिंसेत्यर्थः, न आकुट्टिः-अनाकुट्टिस्तां सर्वकालिकीमाकर्ण्य, 'अणभीतः' 'अण रण' इति दण्डकधातुः, अणति-गच्छति तासु तासु जीवो योनिष्वनेनेत्यण-पापं तद्धीतः, वर्जयित्वाऽणं तु-परित्यज्य सावद्ययोगम् 'अणवजयं उवगओ'त्ति वर्जनीयः वर्मः अणस्य वर्ध्यः अणवय॑स्तभावस्तामणवर्ण्यतामुपगतः साधुः संवृत्त इत्यर्थः, धर्मरुचि मानगार इति गाथार्थः ॥ ८७७ ॥ द्वारं ॥ साम्प्रतं परिज्ञाद्वारावयवार्थः प्रतिपाद्यत इति, तत्र कथानकं प्रागुक्तम् , इदानीं गाथोच्यते
परिजाणिऊण जीवे अजीवे जाणणापरिणाए । सावजजोगकरणं परिजाणइ सो इलापुत्तो॥ ८७८॥ व्याख्या-परिज्ञाय जीवानजीवांश्च 'जाणणापरिण्णाए' त्ति ज्ञपरिज्ञया 'सावद्ययोगकरणं' सावद्ययोगक्रियां परिजाणई' त्ति प्रत्याख्यानपरिज्ञया स इलापुत्र इति गाथार्थः ॥ ८७८ ॥ द्वारं ॥ प्रत्याख्यानद्वारं, तत्र कथानकम्-तेतैलिपुरणयरे कणगरहो राया, पउमावई देवी, राया भोगलोलो जाते २ पुत्ते वियंगेइ, तेतलिसुओ अमच्चो, कलाओ
युष्माकमनाकुहिर्मास्ति ?, ततोऽटवीं याथ, ते भणन्ति-अस्माकं यावज्जीवमनाकुट्टी, स संभ्रान्तचिन्तपितुमारब्धः, साधवोऽपि गताः, जाति । साता, प्रत्येकयुद्धो जातः । २ तेतमीपुरे नगरे कनकरधो रामा, पद्मावती देवी, राजा भोगकोलुपः जातान जातान् पुत्रान् बङ्गपति, तेतलीसुतोऽमात्या, कळादः
JAMERA
ama
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~306~