________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८७१], भाष्यं [१५१...]
आवश्यक ॥३७१॥
प्रत
सूत्रांक
सीसेण गहिएणं दिसामूढो जाओ, जाव एणं साहुं पासइ आयावितं, त भणइ-समासेण धम्मं कहेहि, मा एवं चेव तुम्भविहारिभद्रीसीस पाडेमि, तेण भणियं-उवसमविवेयसंवर, सो एयाणि पयाणि गहाय एगते चिंतिउमारद्धो-उवसमो कायवो कोहा-मायवतिः ईणं, अहं च कुद्धओ, विवेगो धणसयणस्स कायबो, तं सीसं असिं च पाडेइ, संवरो-इंदियसंवरो नोइंदियसंवरो य, एवं विभागः१ झायइ जाव लोहियगंधेण कीडिगाओ खाइउमारद्धाओ, सो ताहिं जहा चालिणी तहा कओ, जाव पायच्छिराहिं जाव। सीसकरोडी ताव गयाओ, तहवि ण झाणाओ चलिओत्ति ॥ तथा चामुमेवार्थ प्रतिपिपादयिषुराहजो तिहि पएहि सम्म समभिगओ संजमं समारूढो । उवसमविवेयसंवरचिलायपुत्तं णमंसामि ॥ ८७२॥ । व्याख्या यस्विभिः पदैः सम्यक्त्वं 'समभिगतः' प्राप्तः, तथा संयम समारूढः, कानि पदानि ? उपशमविवेकसंवराः उपशमः-क्रोधादिनिग्रहः, विवेकः-स्वजनसुवर्णादित्यागः, संवर-इन्द्रियनोइन्द्रियगुप्तिरिति, तमित्थम्भूतमुपशमविवेकसंवरचिलातपुत्रं नमस्ये, उपशमादिगुणानन्यत्वाचिलातपुत्र एवोपशमविवेकसंवर इति, स चासौ चिलातपुत्रश्चेति समानाधिकरण इति गाथार्थः ।। ८७२ ॥
अनुक्रम
॥३७१॥
शीर्ष गृहीते (गृहीतशीर्षः) दिङ्मूढो जातः, याबदेकं साधु पश्यति आतापयन्तं, सं भणति-समासेन धर्म कथय, मैवमेव तवापि शीर्ष पीपत, | तेन भणितम्-उपशमविकसंवर, स एतानि पदानि गृहीत्वा एकान्ते चिन्तितुमारब्धः-उपशमः कर्तव्यः क्रोधादीनाम्, महं च कुखः, विवेको धनखजनस्य कर्तव्यः तत् शीर्षमसि च पातयति, संवर इन्द्रियसंवरो मोइन्द्रियसंवरच, एवं षायति यावदुधिरगन्धेन कीटिकाः खादितुमारब्धाः, स वाभिर्यथा चालनी तथा कृतः, यावत् पादशिरातो यावत् शीर्षकरोटिका ताचगताः, तथापि न ध्यानाचलित इति ।
44
AMERAama
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~303~