________________
आगम
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८७२], भाष्यं [१५१...]
(४०)
अहिसरिया पाएहिं सोणियगंधेण जस्स कीडीओ। खायंति उत्तमंग तं दुकरकारयं वंदे ॥ ८७३ ॥
व्याख्या-अभिस्ताः पद्यां शोणितगन्धेन यस्य कीटिका अविचलिताध्यवसायस्य भक्षयन्त्युत्तमाङ्ग, पद्यां शिराविधगता इत्यर्थः, तं दुष्करकारकं वन्दे इति गाथार्थः ॥ ८७३ ॥ पीरो चिलायपुत्तो मयइंगलियाहिं चालिणिव्व कओ। सो तहवि खजमाणो पडिवण्णो उत्तम अहं ॥८७४|| | व्याख्या-धीरः सत्त्वसम्पन्नश्चिलातीपुत्रः 'मूतिंगलियाहिं' कीटिकाभिर्भक्ष्यमाणश्चालनीव कृतो या, तथापि खाद्यमानः प्रतिपन्न उत्तममर्थ, शुभपरिणामापरित्यागादिति हृदयम् ।
अड्डाइजेहिं राइदिएहिं पत्तं चिलाइपुसेणं । देविंदामरभवणं अच्छरगणसंकुलं रम्मं ॥ ८७५ ॥ व्याख्या-अर्द्धतृतीय रात्रिन्दिवैः प्राप्तं चिलातीपुत्रेण देवेन्द्रस्येव अमरभवनं देवेन्द्रामरभवनम् , अप्सरोगणसङ्कुलं रम्यमिति गाथार्थः ॥ ८७५ ॥ द्वारं ॥ संक्षेपद्वारमधुना
सयसाहस्सा गंधा सहस्स पंच य दिवड्डमेगं च । ठविया एगसिलोए संखेचो एस णायब्चो ।। ८७६ ॥ व्याख्या-चत्तारि रिसी गंथे सतसाहस्से काउंजियसत्तुं रायाणमुवत्थिया, अम्ह सत्थाणि सुणेहि तुमं पंचमो लोगपालो, तेण भणियं-केत्तिय !, ते भणति-सयसाहस्सियाओ संधियाओ चत्तारि, भणइ-मम रजं सीयइ, एवं अद्धद्धं ओसरंतं
T
R
चत्वार ऋषयो प्रधान पातसाहसान क्रत्वा जितकाचुराजानमुपस्थिताः, अस्माकं पास्त्राणि शूण व पनमो लोकपालः, तेन भणितम्-कियत् ।। VI भणन्ति-पातसाहसिका संहिताबतसः, भणति-मम राज्यं सीदति, एवमर्धाधमपसरत् * गाथाहदयम्.प्र.
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~304~