________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
Ja Educato
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [−], मूलं [− / गाथा-], निर्युक्तिः [८७१], भाष्यं [१५१...]
रायगिहे भ्रणो णाम सत्धवाहो, तस्स धूया सुंसुमा दारिया, तहिं वच्चामो, धणं तुम्ह सुंसुमा मज्झ, ओसोवणिं दाउ अइगओ, णामं साहित्ता घणो सह पुतेहिं आधरिसितो, तेऽवि तं घरं पविसित्ता धणं चेडिं च गहाय पहाविया, धणेण णयरगुत्तिया सद्दाविया मम धूयं णियन्तेह, दवं तुब्भं, चोरा भग्गा, लोगो धणं गहाय णियतो, इयरो सह पुतेहिं चिलायगस्स मग्गओ लग्गो, चिलाओवि दारियं गहाय णस्सइ, जाहे चिलाअओ ण तरइ सुसुमं वहिउँ, इमेवि दुक्का, ताहे सुंसुमाए सीसं गहाय पत्थिओ, इयरे घाडिया णियत्ता, छुहाए य परियाविज्जति, ताहे घणो पुत्ते भणइ-ममं मारिता खाह, ताहे वञ्चह णयरं, ते नेच्छति, जेट्ठो भणइ-ममं खायह, एवं जाव डहरओ, ताहे पिया से भणइ-मा अण्णमण्णं मारेमो, एयं चिलायएण ववरोवियं सुसुमं खामो, एवं आहारिता पुत्तिमंसं । एवं साहूणवि आहारो पुत्तिमंसोवमो कारणिओ, तेण आहारेण णयरं गया, पुणरवि भोगाणमाभागी जाया, एवं साहूवि णिषाणसुहस्स आभागी भवति । सोवि चिलायओ
१ राजगृहे चनो नाम सार्थवाहः, तस्य दुहिता सुसुमा दारिका, तन्त्र ब्रजामः, धनं युष्माकं सुंसुमा मम, अवस्वापिनीं दयाऽतिगतः, नाम साथयित्वा धनः सह पुत्रैराधर्षितः, तेऽपि सद्गृहं प्रविश्य धनं पेटी च गृहीत्वा प्रधाविताः घनेन नगरगुलिकाः शब्दिताः मम दुहितरं निवर्त्तयत, द्रव्यं युष्माकं, चौरा भन्नाः, . लोको धनं गृहीत्वा निवृत्तः इतरः सह पुत्रैातस्य पृष्ठतो लखिलातोऽपि दारिकां गृहीत्वा नश्यति यदा चिलातो न शक्नोति सुंसुमां वोदुम् इमेऽपि आसीभूताः, तदा सुंसुमायाः शीर्ष गृहीत्वा प्रस्थितः इतरे घाटिता निवृताः, क्षुधा च परिताप्यन्ते तदा घनः पुत्रान् भणति मां मारयित्वा खादत, तदा ब्रजत नगरं, ते नेच्छन्ति, ज्येष्ठो भगति मां खादत, एवं यावहः, तदा पिता तेषां भणति मा अन्योऽन्यं मारयाव ( मीमराम ), एनां चिलातेन व्यपरोपितां सुंसुमां खादामः एवमशहार्य पुत्रीमांसम् । एवं साधूनामप्याहारः पुत्रीमांसोपमः कारणिकः, तेनाहारेण नगरं गताः पुनरपि भोगानामाभागिनो जाताः, एवं साधवोऽपि निर्वाणसुखानामा भागिनो भवन्ति । सोऽपि चिछातः
For Fasten
crayo
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~302~