________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
आवश्यक
॥३७०॥
Educa
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [-], मूलं [- /गाथा - ], निर्युक्तिः [८७१], भाष्यं [१५१...]
मध्यस्थतया गृहीतेन, इहलोकभयमनपेक्ष्य 'समं वुइवं भयंतेणं' ति सम्यगुदितं भदन्तेन, मा भूद् मद्वचनादधिकरणप्रवृतिरिति गाथार्थः ॥ ८७१ ॥ द्वारं ॥ समासद्वारमिदानीं तत्र कथानकम् - खिइपडिए णगरे एगो धिज्जाइओ पंडियमाणी सासणं खिंसइ, सो वाए पइण्णाए उग्गाहिऊण पराइणित्ता पञ्चाविओ, पच्छा देवया चोईंयस्स उवगयं, दुर्गुडं न मुंबइ, सण्णातया से उवसंता, अगारी हं ण छडुइ, कम्मणं दिण्णं, किह मे वसे होज्जा ?, मओ देवलोए उबवण्णो । सावि तण्णिवेपण पवइया, अणालोइया चेव कालं काऊण देवलोए उववण्णा । तओ चइऊण रायगिहे णयरे धणो नाम सत्थवाहो, तस्स चिलाइया नाम चेडी, तीसे पुत्तो उबवण्णो, णामं से कयं चिलायगोति । इयरीवि तस्सेव धणरस पंचण्हं पुत्ताणमुवरि दारिया जाया, सुंसुमा से णामं कथं, सो य से बालग्गाहो दिण्णो, अगालिओ करेइ, ताहे णिच्छूढो सीहगुहं चोरपलिं गओ, तस्थ अग्गष्पहारी नीसंसो य, चोरसेणावई मओ, सो य सेणावई जाओ, अण्णया चोरे भणइ
१ क्षितिप्रतिष्ठिते नगरे एको धिग्जातीयः पण्डितम्मन्यः शासनं निन्दति स वादे प्रतिज्ञया उद्धाद्य पराजित्य प्रनाजितः पश्चाद्देवताचोदितस्योपगतं जुगुप्सां न मुद्धति, सजातीयास्तस्योपशान्ताः, अगारी खेहं न त्यजति, कार्मणं दक्षं कथं मे वशे भवेत् ?, सुतो देवलोक उत्पन्नः । साऽपि तन्निर्वेदेन प्रमजिता, अनालोचिकैव (च्यैव ) कालं कृत्वा देवलोक उत्पन्ना। ततश्युत्वा राजगृहे नगरे धनो नाम सार्थवाहः, ar fचलाता नाम दासी, तस्याः पुत्र उत्पन्न, नाम तस्य कृतं चिछातक इति । इतराऽपि तथैव धनस्य पञ्चानां पुत्राणामुपरि दारिका जाता, सुंसुमा तस्या नाम कृतं स च तस्तै बालग्राहो दत्तः, अचेष्टा: करोति, तदा निष्काशितः सिंहगुहां चौरपीं गतः, तत्राममहारी निस्तृपाण, चौरसेनापतितः, स च सेनापतिर्जातः, अम्पदा चौरान् भगति * मोहि यस्स प्र० + तचि विक्रियाः
For First
हारिभद्रीयवृत्तिः विभागः १
~301~
॥३७०॥
Jacibrary org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः