________________
आगम
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८७०], भाष्यं [१५१...]
(४०)
एहि जाव एयं ते बंधित्ता अप्पेमो, सो य पच्छन्नो अच्छइ, तस्स दिवसा विस्सरिया, सत्तमे दिवसे रायपथं सोहायेइपर मणुस्सेहि य रक्खावेइ । एगो य देवकुलिगो पुष्फकरंडगहत्थंगओ पसे पविसइ, सन्नाडो"वोसरिता पुप्फेहि ओहाडेइ, रायावि सत्तमे दिवसे आसचडगरेणं णीति, जामि तं समणयं मारेमि, जाति, वोलतो जाव अण्णेणं आसकिसोरेणं सह पुप्फेहि पक्खिविया खुरेणं मुहं सण्णा अइगआ, तेण णातं जहा मारेज्जामि, ताहे दंडाण अणापुच्छाए णियत्तिउमारतो |ते जाणंति दंडा-नूर्ण रहस्सं भिण्णं, जाव घरं ण पवेसइ ताव गेण्हामो, गहिओ, इयरो य राया आणीओ, ताहे तेण साकंभीए सुणए छुभिसा बारं बद्ध, हेहा अग्गी जालिओ, ते सुणया ताविजन्ता तं खंडाखंडेहि छिंदति । एवं सम्मावाओ। |कायबो, जहा कालगजेणं ॥ तथा चामुमेवार्थमभिधित्सुराह
दत्तेण पुच्छिओ जो जपणफलं कालओ तुरुमिणीए । समयाए आहिएणं संमं वुझ्यं भदंतेणं ॥ ८७१ ॥ व्याख्या-'दत्तेन' धिरजातिनृपतिना पृष्टो यो यज्ञफलं कालको मुनिस्तुरुमिण्यां नगर्या तेन 'समतयाऽऽहितेन'
एहि यावदेनं तुभ्यं बाऽर्पयामः, स च प्रच्छनास्तिष्ठति, सख्ख दिवसा विस्मृताः, सप्तमे दिवसे राजपथं शोधयति, मनुष्यैश्च रक्षयति । एका देवकु|लिकामागतपुष्पकरण्डका प्रत्यूषसि प्रविशति, संज्ञाकुलो व्युत्सृज्य पुष्पैराच्छादयति, राजाऽपि सप्तमे दिवसे अन्धसमूहेन निर्गच्छति, यामि तं श्रमणक मार| यामि, वाति, व्यतिनजन् वावदन्येनाश्वकिशोरेण सह पुष्पैरुरिक्षप्ता खुरेण मुखं संज्ञाऽतिगता, तेन ज्ञातं यथा मायें, तदा दण्डिकाननाच्छय निवर्तितुमा
रुधः, ते जानन्ति दण्डिका:-नून रहस्यं भिन्न, वावगुहं न प्रविशति तावहीमः, गृहीतः, इतरश्च राजा आनीतः, तदा तेन कुम्भ्यां गुनः सिस्वा द्वार बदम्, अधस्तादृग्निचालितः, ते वानस्ताप्यमानास्तं सण्डपाश्चिन्दन्ति । एवं सम्पम्वादः कर्तव्यः, क्या कालकायेंण * हत्यो प्र० ॥ पोदो प्र.
JamEain
.Mand
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~300~