________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८७०], भाष्यं [१५१...]
आवश्यक- व्याख्या-'निष्कासिते' भूमौ पातिते द्वे अपि शिरोवन्धनेन यस्याक्षिणी, एवमपि कदीमानोऽनुकम्पया 'नच' नैव संय- रिभटी
माचलितोयस्त मेतार्यऋषि नमस्य इति गाथाभिप्रायः॥८७०॥द्वारम् ॥ इदानीं सम्यग्वादस्तत्र कथानकम्-तुरुविणीए णय-16 ॥३६९॥
शारीएजियसत्तू राया, तत्थ भद्दा धिज्जाइणी, पुत्तो से दत्तो,मामगो से अजकालगो तस्स दत्तस्स सोअपवइओ। सो दत्तो जूय- विभागा
पसंगी मज्जपसंगी य, उल्लगिउमारद्धो, पहाणो दंडोजाओ, कुलपुत्तए भिंदित्ताराया धाडिओ, सोयराया जाओ, जण्णा णेण8 सुबह जहा। अण्णता तं मामगं पेच्छइ,अह भणइ-तुट्ठो धम्म सुणेमित्ति, जण्णाण किं फलं?, सो भणइ-किं धर्म पुच्छसि?,धम्म |कहेइ, पुणोवि पुच्छइ,णरगाणं पंधं पुच्छसि , अधम्मफलं साहइ, पुणोवि पुच्छइ, असुभाणं कम्माणं उदयं पुच्छसि ?, तं पि परिकहेइ, पुणोवि पुच्छइ, ताहे भणइ-णिरया फलं जण्णस्स, कुद्धो भणइ-को पञ्चओ?, जहा तुमं सत्तमे दिवसे सुणयकुंभीए पञ्चिहिसि, को पच्चओ?, जहा तुज्झ सत्तमे दिवसे सण्णा मुहं अइगच्छिहिति, रुट्ठो भणइ-तुज्झ को मञ्चू !, भणइ-अहं सुइरं कालं पबज का देवलोगं गच्छामि, रुहो भणइ-रुभह, ते दंडा निविण्णा, तेहिं सो चेव राया आवाहिओ
तुरुमिण्यां नगयां जितशयू राजा, तत्र भद्रा धिग्जातीया, पुत्रस्तस्या दत्तः, मातुलोऽथार्यकालकस्तस्य दत्तस्य, स च प्रवशितः । स च दत्तो यूतप्रसङ्गी मद्यप्रसङ्गी च, अवलगितुमारब्धः, प्रधानो दण्डिको जातः, कुलपुत्रान् भेदयित्वा राजा मिष्काशितः, स च राजा जातः, यज्ञा अनेन सुबहब इष्टाः । अन्यदा ॥३६॥ मातुलं प्रेक्षते, अथ भणति-तुष्टो धर्म ऋणोमीति, यज्ञानां किं फलम् ?, स भणति-कि धर्म पृच्छसि , धर्म कथयति, पुनरपि पृच्छति, नरकाणां पन्थानं पृच्छसि!, अधर्मफलं कथयति, पुनरपि पृच्छति, अशुभानां कर्मणामुदर्य पृष्ठसि, तमपि परिकथयति, पुनरपि पृच्छति, तदा भति-भरकाः फलं यज्ञस्य, क्रुद्धो भणति-कः प्रत्ययः ।, यथा त्वं सप्तमदिवसे श्वकुम्म्या पक्ष्यसे, कः प्रत्ययः ?, यथा तब सप्तमे दिवसे संज्ञा मुखमतिगमिष्यति, रुष्टो भणति-तब कथं मृत्युः, भगति-अहं सुचिरं कालं प्रवध्यां कृत्वा देवलोकं गमिष्यामि, रुष्टो भणति-कन्द, ते दण्डिका निर्विषणाः, तैः स चैव राजाहूतः-*कया प्र.
JABERatan
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~299~