________________
आगम
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८६८], भाष्यं [१५१...]
(४०)
आवश्यक
नाते' ण याणंति वाएG, भणंति-जुज्झामो, दोवि एकसरा ते आगया, मम्मेहिं आहया, जहा जंताणि तहा खलखलाविआ, हारिभद्री
तओ णिसिहं हणिऊण बाराणि उग्धाडित्ता गओ, उज्जाणे अच्छति, राइणो कहियं, तेण मग्गाविओ, साहू भणंति-पाहू- यवृत्तिः ॥३६७॥ णओ आगओ, ण याणामो, गवसंतेहिं उजाणे दिडो, राया गओ खामिओ य, णेच्छइ मोत्तुं, जइ पवयंति तो मुयामि,
विभागा ४ाताहे पच्छिया, पडियं, एगत्व गहाय चालिया जहा साणे ठिया संधिणो, लोयं काऊण पवाबिया, रायपुत्तो सम्म ।
करेति मम पित्तियत्तोत्ति, पुरोहियसुयो दुगंछइ-अम्हे एएण कवडेण पञ्चाविया, दोवि मरिऊण देवलोगं गया, संगारं करेंति-जो पढ़मं चयइ तेण सो संबोहेयबो, पुरोहियसुओ चइऊण तीए दुगुंछाए रायगिहे मेईए पोट्टे ऑगओ, तीसे सिट्ठिणी वयंसिया,सा किह जाया!, सा मंस विकिणइ, ताए भण्णइ-मा अण्णत्थ हिंडाहि, अहं सर्व किणामि, दिवसे २ आणेइ, एवं तासिं पीई घणा जाया, तेसिं चेव घरस्स सिमोसीइयाणि ठियाणि, सा य सेहिणी जिंद, ताहे मेईए रहस्सियं
C
-*
ती न जानीतो बादयितुं, भणतः-युध्यावहे. द्वावपि तो सहैवागतौ, मर्मस्वाहतो, यथा यन्त्राणि तया अस्थिरसन्धिको कृती, ततो निसृष्टं हरवा द्वाराणि उद्घाय गतः, त्याने तिष्ठति, राक्षे कथितं, तेन मार्गितः, साधवो भणन्ति-प्राघूर्णक आगतः, न जानीमः, गवेषयद्भिस्थाने दृष्टः, राजा गतः शामितच, नेच्छति मोक्तुं, बदि अनजतस्सदा मुनामि, सदा पृष्टी, प्रतिधुतम् , एकत्र गृहीत्वा चालितौ यथा स्वस्थाने संधयः स्थिताः, लोचं कृत्वा प्रभाजिती, राजपुत्रः सम्यक करोति-मम पैतृक (पितृभ्यः) इति, पुरोहितसुतो जुगुप्सते-भावामेतेन कपटेन प्रजाजिती, द्वावपि मरवा देवलोकंगती, सततं कुरुतः यः प्रथम व्यवते तेन स संबोदव्यः, पुरोहितसुतब्युवा तया जुगुप्सया राजगृहे मातङ्गचा उदरे आगतः, तस्याः श्रेधिनी वयस्था, सा कथं जाता?, सा मांस विक्रीणाति, तया भपयतेमाऽन्यत्र हिण्डिष्टाः अहे सर्व क्रीणिष्यामि, दिवसे २ आनयति, एवं तयोः प्रीतिधना जाता, तेषामेव गृहस्य समवस्तानि स्थितानि, सा च श्रेष्ठिनी|निन्नूर, तदा मातमया राहसिकमेव. * संगरं प्र०+ आयातो प्र.प्रातिश्मिकानि मृतापवासूः
॥३६७॥
*
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~295