________________
आगम
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८६८], भाष्यं [१५१...]
(४०)
दाव विसवेगा आगंतुं पबत्ता, राइणा संभंतेण वेजा सहाविता, सुवण्णं पाइया, सज्जा जाया, पच्छा दासी सद्दा|विया, पुरिछया भणइ-ण केणवि दिहो, णवरं एयाणं मायाए परामुट्ठो, सा सद्दाविया भणिया-पावे तदा णेच्छ-131 सि रज दिखतं, इयाणिमिमि णाहं ते अकयपरलोयसंबलो संसारे छुढोहोंतोत्ति तेसि रजं दाऊण पधाओ। अण्णया संघा-| डओ साहण उज्जेणीओ आगओ, सो पुच्छि ओ-तत्थ णिरुवसग्गं?, ते भणंति-णवरं रायपुत्तो पुरोहियपुत्तोय बाहिन्ति पासंडत्थे साहणो य, सो गओ अमरिसेणं तत्थ, विस्सामिओ साहूहि, ते य संभोइया साह, भिक्खावेलाए भणिओ। |-आणिजउ, भणइ-अत्तलाभिओ अहं, णवरं ठवणकुलाणि साहह, तेहिं से चेल्लो दिष्णो, सो तं पुरोहियघरं दसित्ता पडिगओ. इमोवि तत्व पइट्ठो वडवडेणं सद्देणं धम्मलाभेइ, अंतरिआओ निग्गयाओ हाहाकारं करतीओ, सोबडबडणं। सण भणड-किं एवं साविएत्ति, ते णिग्गया बाहिं वारं बंधति, पच्छा भणति-भगवं! पणश्चम, सोपडिग्गहं ठवेऊण पणच्चिओ.
---659
यावत् विषवेगा भागन्तुं प्रवृत्ताः, राज्ञा संभ्रान्तेन वैचाः शब्दिताः, सुवर्ण पायिती, सजौ जाती, पश्चादासी शब्दिता, पृष्टा भणति-न केनापि टः नवरमेतयोमात्रा परामधा, सा शाब्दिता भणिता-पापे ! तदा नैषीद्राध्य दीयमानम्, इदानीमनेनाहं त्वयाऽकृतपरलोकशाम्बलः संसारे क्षिप्तोऽभविष्यदिति तयो राज्यं दवा प्रनजितः । अन्यदा संघाटका साध्वोरुमयिनीत आगतः, स पृष्टस्तत्र निरुपसर्ग, तो भणतः-मवरं राजपुत्रः पुरोहितपुत्रश्च बाधेते पापण्ड|स्थान साधुंध, स गतोऽमर्पण तन्त्र, साधुभिर्विश्रमितः, तेच सांभोगिकाः साधयो भिक्षावेलायां भणितः आनीयता !, भणति-बारमलब्धिकोऽहं, नवरं स्थाप-Ix
नाकुलानि कथयत, तैसम्म क्षुधको दत्ता, स तत्पुरोहितगृहं दर्शयिस्वा प्रतिगतः, अयमपि तत्रैव प्रविष्टो बृहत्ता बृहता शब्देन धर्मलाभवति, अन्तःपुर्यों | निर्गता हाहाकारं कुर्वत्यः, स बृहता बृहता शब्देन भणति-किमेतत् प्राधिके । इति, ती निर्गती बहिरं बक्षीतः, पक्षात् भणत:-भगवन् ! प्रनर्सय, |स प्रतिग्रहं स्थापयित्वा प्रनर्तितः,
-94
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~294~