________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८६८], भाष्यं [१५१...]
आवश्यक
पुणोवि तेलं छूट ताव जलिओ जाव पच्छिमपहरो, तत्थवि छूढं, ततो राया सुकुमारो विहायंतीए रयणीए घेयणाभिभूओहारिभद्री. कालगओ, पच्छा सागरचंदो राया जाओ । अण्णया सो माइसवत्तिं भणइ-गेह रज पुत्ताण ते भवउत्ति, अहं पथयामि, यवृत्तिः सा णेच्छइ एएण रजं आयतंति, तओ सा अतिजाणनिजाणेसु रायलच्छीए दिपंतं पासिऊण चिंतेइ-मए पुत्ताण रज ||
विभाग१ |दिजंतं ण इच्छिय, तेवि एवं सोभन्ता, इयाणीवि णं मारेमि, छिद्दाणि मग्गइ, सो य छूहालू, सेण सूतस्स संदेसओ दिपणो, एत्तो चेव पुषण्हियं पविजासि, जइ विरामि, सूएण सीहकेसरओ मोदओ चेडीए हत्थेण विसजिओ,6 पियदसणाए दिहो, भणइ-पेच्छामि णं ति, तीए अप्पितो, पुर्व णाए विसमविखया हत्था कया, तेहिं सो विसेण मक्खिओ, पच्छा भणइ-अहो सुरभी मोयगोत्ति पडिअप्पिओ, चेडीए ताए गंतूण रण्णो समप्पिओ, ते य दोवि कुमारा रायसगासे अच्छंति, तेण चिंतियं-किह अहं एतेहिं छुहाइएहिं खाइस?, तेण दुहा काऊण तेसिं दोण्हवि सो दिण्णो, ते खाइउमारद्धा,
पुनरपि तैलं क्षिप्तं तावचलितो यावत्पश्चिमप्रहरः, तदापि शिसं, ततो राजा सुकुमालो बिभातायां रजन्या वेदनाभिभूतः कालगतः, पश्चात्सागरचन्द्रो राजा जातः । अम्बदा स मातृसपनी भणति-गृहाण राज्यं पुत्रयो भवरिवति, अहं प्रवजामि, सा नेच्छति एतेन राज्यमायत्तमिति, ततः सा अतियान| निर्याणयोः राजलक्ष्म्या दीप्यमानं दृष्ट्वा चिन्तयति-मया पुत्रयो राज्यं दीयमानं नेष्ट, तावप्येवमशोभिप्यतः, इदानीमायेनं मास्यामि द्रिाणि मार्गयति, स| |च शुधातः, तेन सूदाय संदेशो इत्तः, अन्नव पौवाहिकं प्रस्थापयेयंदू भक्षयामि, सूदेन सिंहकेशरिको मोदक शेळ्या हस्तेन विसृष्टः, प्रियदर्शनया दृष्टः, भणति--
हा॥३६६॥ प्रेक्षे तमिति, तयार्पितः, पूर्वमनया विपन्न क्षिती इसी कृती, ताभ्यां स विषेण प्रक्षितः, पश्चात् भणति-अहो सुरभिर्मोदक इति प्रत्यर्पितः, चेव्या तया | गत्वा राजे समर्पितः, ती च द्वावपि कुमारी राजसकादो तिष्ठतः, तेन चिन्तितं-कथमहमेतयोः क्षुधातयोः खाइयामि', तेन द्विधा कृत्वा तांभ्यां द्वाभ्याम् स दत्तः तौ खादितुमारम्धी,
JEEmira
Manorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~293~