________________
आगम
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८६७], भाष्यं [१५१...]
(४०)
-%
0
है भयंते, किमित्थम्भूत एव !, नेत्याह-'भावेन च' आत्मपरिणामलक्षणेन यदि न भवति पापमनाः-अवस्थितमना
अपीत्यर्थः अथवा भाषेन च यदि न भवति पापमनाः, निदानप्रवृत्तपापमनोरहित इति भावना, तथा स्वजने च मात्रा४/दिके जने चान्यस्मिन् समः-तुल्यः, समश्च मानापमानयोरिति गाथार्थः ॥ ८६७ ॥ लास्थि य सि कोइ वेसो पिओव सव्वेसु चेव जीवेसु । एएण होह समणो एसो अपणोवि पजाओ ।। ८६८ ॥ M व्याख्या-नास्ति च 'से' तस्य कश्चिद् द्वेष्यः प्रियो वा सर्वेष्वेव जीवेषु, एतेन भवति समणः, सम् अणति-गच्छ
तीति समणः, एपोऽन्योऽपि पर्याय इति गाथार्थः ॥ द्वारम् ॥ इदानीं समयिक, तत्र कथानकम्साएते णगरे चंडवडंसओ राया, तस्स दुवे पत्तीओ-सुदंसणा पियदसणा य, तत्थ सुदंसणाए दुवे पुत्ता-सागरचंदो
मुणिचंदो य पियर्दसणाएवि दो पुत्ता-गुणचंदो बालचंदो य, सागरचंदो जुवराया, मुणिचंदस्स उज्जेणी दिण्णा कुमारहाभुत्तीए। इओ य चंडवडंसओ राया माहमासे पडिम ठिओ वासघरे जाव दीवगो जलइत्ति, तस्स सेज्जावाली चिंतेइ-16 दुक्खं सामी अंधतमसे अच्छिहिति, ताए बितिए जामे विज्झायंते दीवगे तेलं छूढं, सो ताव जलिओ जाव अद्धरत्तो, ताहे|
साकेते नगरे चन्द्रावतंसको राजा, तस्य है पन्यौ-सुदर्शना प्रियदर्शना च, तत्र सुदर्शनाया द्वौ पुत्री-सागरचन्द्रो मुनिचन्द्रश्च, प्रियदर्शनाया अपि द्वौ पुत्री-गुणचन्द्रो बालचन्द्रश्च, सागरचन्द्रो युवराजः, मुनिचन्द्रायोजयिनी कुमारभुक्त्वां दत्ता । इतन चन्द्रावतंसको राजा माघमासे प्रतिमया स्थितो वासगृहे यावदीपो बडतीति, तख शय्यापालिका चिन्तयति-दुःखं स्वामी अन्धतमसे स्वास्थति, तथा द्वितीये यामे विध्यायति दीपे तैलं क्षिप्तं, स तावत्यस्वलितो यावदर्धरात्रं, तदा अनवखित प्र.
%8
60-40-560-%
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~292~