________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्ति:+वृत्तिः) अध्ययन [-], मूलं [- /गाथा - ], निर्युक्तिः [ ८६८], भाष्यं [ १५१...]
चैव तीसे पुतो दिण्णो, सेट्टिणीए धूया मइया जाया, सा मेईए गहिया, पच्छा सा सेट्टिणी तं दारगं मेईए पाएस पाडेति, तुब्भपभावेण जीवउत्ति, तेण से नामं कयं मेयज्जोत्ति, संवडिओ, कलाओ गाहिओ, संबोहिओ देवेण, ण संबुज्झइ, ताहे अहं इब्भकण्णगाणं एगदिवसेण पाणी गेण्हाविओ, सिबियाए नगरिं हिंडई, देवोवि मेयं अणुपविट्ठो रोइडमारद्धो, जइ ममवि धूया जीवंतिया तीसेवि अज्ज विवाहो कओ होंतो, भत्तं च मेताण कथं होतं, ताहे ताए मेईए जहावत्तं सिद्धं, तओ रुट्ठो देवाणुभावेण य ताओ सिबियाओ पाडिओ तुमं असरिसीओ परिणेसित्ति खड्डाए छूढो, ताहे देवो भणइ किह ?, सो भणइ- अवण्णो, भणइ - एत्तो मोएहि किंचिकालं, अच्छामि बारस वरिसाणि, तो भणइ-किं करेमि ?, भणइरण्णो धूयं दवावेहि, तो सवाओ अकिरियाओ ओहाडियाओ भविस्संति, ताहे से छगलओ दिण्णो, सो रयणाणि वोसिरइ, तेण रयणाण थालं भरियं, तेण पिया भणिओ रण्णो धूयं वरेहि, रयणाण थालं भरेता गओ, किं
१ तस्यै पुत्रो दत्तः, श्रेष्ठिन्या दुहिता सृता जाता सा मातङ्गया गृहीता, पवारसा श्रेष्ठिनी दारकं तं मातङ्गयाः पादयोः पातयति, तव प्रभावेण जीवस्थिति, तेन तस्य नाम कृतं मेतार्थ ( मातङ्गयात्मज) इति, संवृद्धः, कला ग्राहितः, संबोधितो देवेन, न संयुध्यते, तदाऽष्टानामिम्यकम्पानामेकदिवसेन पाणीग्रहितः शिविकया नगर्यां हिण्डते, देवोऽपि मातङ्गमनुप्रविष्टो रोदितुमारब्धः, यदि ममापि दुहिताऽजीविष्यत् तस्या अपि विवादः अग्रकृतोऽभविष्यत्, भकं च मेतानां कृतमभविष्यत्तदा तथा मेल्या यथावृत्तं शिष्टं, ततो रुष्टो देवानुभावेन च तस्याः शिविकारतः पातितः खमसदृशः परिणयसि इति गतयां शिक्षः, तदा देवी भणति कथं १ स भणति अवर्णः, भणति तो मोचय कञ्चित्कालं तिष्ठामि द्वादश वर्षाणि ततो भगति-किं करोमि ?, भणति-राज्ञो दुहितरं दापय, तत् सर्वा अक्रिया अपस्फेटिता भविष्यन्ति तदा तस्मै डगलको दत्तः, स स्वानि ब्युत्सृजति, तेन रवानां स्थालो भृतः तेन पिता मणितः राज्ञो दुहितरं वृणुष्व रतैः स्वालं भूत्वा गतः, किं
Forsy
bryog
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~ 296~