________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
Jus Educal
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [ ], मूलं [- /गाथा - ], निर्युक्ति: [ ८६५], भाष्यं [१५०...]
न्तानगारेण कृतमिति तच्चरितानुवर्णनमुपदेशार्थमद्य कालमनुष्याणां संवेगजननार्थं कथ्यते- हेत्थिसीसए नगरे राया दैमदंतो नाम, इओ य गयपुरे णगरे पंच पंडवा, तेसिं तस्स य बरं, तेहिं तस्स दमदमंतस्स जरासंधमूलं रायगिहं गयस्स सो विसयो लूडितो दडो य, अण्णदा दमदंतो आगओ, तेण हत्थिणापुरं रोहितं, ते भएण ण णिंति, तओ दमदंतेण ते भणिया-सियाला चेव सुण्णगविसए जहिच्छियं आहिंडह, जाव अहं जरासंघसगासं गओ ताव मम विसयं लुडेह, इदाणिं णिन्फिडह, ते ण णिति ताहे सविसयं गओ । अण्णया णिविण्णकामभोगो पबइओ, तओ एगलविहारं पडिवष्णो विहरंतो हत्थिणापुरं गओ, तस्स बाहिं पडिमं ठिओ, जुहिट्ठिलेण अणुजत्ताणिग्गएण बंदिओ, पच्छा सेसेहिवि चउहि पंडबेहिं बंदिओ, ताहे दुज्जोधणो आगओ, तस्स मणुस्सेहिं कहियं जहा-एस सो दमदंतो, तेण सो मातुलिंगेण आहओ, पच्छा खंधावारेण एंतेण पत्थरं २ खिवंतेण पत्थररासीकओ, जुधिद्विलो नियतो पुच्छइ एत्थ साहू आसि
१ हस्तिशीर्षे नगरे राजा दमदन्तो नाम, इतश्च गजपुरे नगरे पञ्च पाण्डवाः तेषां तस्य च बेरं, तैस्तस्य दमदन्तस्य जरासन्धमूलं राजगृहं गतस्य स विषयो लुण्डितो दग्ध, अन्यदा दमदन्त आगतः तेन हस्तिनागपुरं रुद्रं ते भयेन न नियन्ति, ततो दमदम्तेन ते भणिताः शृगाला इव शून्यविषये यथेच्छमा हिण्डवं यावदहं जरासन्धसकाशं गतस्तावन्मम विषयं लुष्टयत, इदानीं निर्गच्छत, ते न निर्गच्छन्ति तदा स्वविषयं यतः । अन्यदा निर्विण्णकामभोगः प्रब्रजितः, तत एका किविहार प्रतिपक्षो विहरन् हस्तिनागपुरं गतः, तस्मात् बहिः प्रतिमया स्थितः । युधिष्ठिरेणानुयात्रानिर्गतेन वन्दितः पश्चात् दोषैरपि चतुर्भिः पाण्डवैर्वन्दितः, तदा दुर्योधन भागतः, तस्य मनुष्यैः कथितं यथा एष स दमदन्तः तेन स बीजपूरेणाहतः, पञ्चात्स्कन्धावारेणागच्छता प्रस्तरं २. क्षिपता प्रस्तरराशीकृतः, युधिष्ठिरो निवृत्तः पृच्छति साधुरासीत्. * दमदमंतो प्र० + आहिंडिया प्र०
For Paint Use Only
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~290~