________________
आगम
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन -1, मूलं [-/गाथा-], नियुक्ति: [८६४], भाष्यं [१५०...]
(४०)
हारिभद्रीयवृत्तिा विभागः१
आवश्यक- व्याख्या-'सामायिकम्' इति रागद्वेषान्तरालवी समः मध्यस्थ उच्यते, 'अय गता' विति अयनम् अयः-मन
मित्यर्थः, समस्य अयः समायः स एव विनयादिपाठात् स्वार्थिकठक्प्रत्ययोपादानात् सामायिकम् , एकान्तोपशान्तिगमन॥३६॥
मित्यर्थः, समयिक समिति सम्यक्शब्दार्थ उपसर्गः, सम्यगयः समयः-सम्यग् दयापूर्वकं जीवेषु गमनमित्यर्थः, समयो
स्यास्तीति, 'अत इनि उना (पा०५-२-११५) विति ठन् समयिक, सम्यग्वादः रागादिविरहः सम्यक् तेन तत्प्रधानं हवा वदनं सम्यग्बादः, रागादिविरहेण यथावद् वदनमित्यर्थः, समासः 'असु क्षेपण' इति असनम् आस:-क्षेप इत्यर्थः,
संशब्दः प्रशंसार्थः शोभनमसनं समासः, अपवर्गे गमनमात्मनः कर्मणो वा जीवात् पिदत्रयप्रतिपत्तिवृत्या क्षेपः समासः, 131'संक्षेप संक्षेपणं संक्षेपः स्तोकाक्षरं सामायिक महार्थ च द्वादशाङ्गपिण्डार्थत्वात्, अनवद्यं चेति अवयं पापमुच्यते
नास्मिन्नवद्यमस्तीत्यनवयं सामायिकमिति, परिः-समन्ताज्ज्ञानं पापपरित्यागेन परिज्ञा सामायिकमिति, परिहरणीयं वस्तु वस्तु प्रति आख्यानं प्रत्याख्यानं च, त एते सामायिकपर्याया अष्टाविति गाथार्थः ॥ ८६४ ॥ एतेषामष्टानामप्यर्थाना
मनुष्टादन् यथासङ्गवेनाष्टावेव दृष्टान्तभूतान् महात्मनः प्रतिपादयन्नाहदादमदंते मेयजे कालयपुच्छा चिलाय अत्तेय । धम्मरुड इली तेथलि सामाइए अट्ठदाहरणा ।। ८६५ ॥ | व्याख्या--दमदन्तः मेतार्यः कालकपृच्छा चिलातः आत्रेयः धर्मरुचिः इला तेतलिः, सामायिकेऽष्टावुदाहरणानीति | गाथासमुदायार्थः ॥ ८६५ ॥ अवयवार्थस्तु कथानकेभ्योऽवसेय इति, तत्र यथोद्देशं निर्देश इति सामायिकमर्थतो दमद| *इण् गतौ इति म. + आयः प्र. 1 उपशमविवेकसंवररूपं.
SCACROCCCCCC
॥३६४॥
Dancionaryom
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~289~