________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
आवश्यक
॥३५२ ॥
Jus Educato
[भाग-२९] “आवश्यक” - मूलसूत्र - १/२ (मूलं + निर्युक्तिः+वृत्तिः)
अध्ययन [−], मूलं [− / गाथा-], निर्युक्तिः [८४७], भाष्यं [१५०...]
सो ततियदिवसे हिंडतो सत्थवाहेण सद्दावितो, कीसऽसि कलं णागतो ?, तुण्डिको अच्छति, जाणइ, जधा छडं क तेलयं, ताहे से दिण्णं, तेणचि अण्णेवि दो दिवसे अच्छावितो, लोगोवि परिणतो, अण्णस्स णिमंतेंतस्सवि ण गेण्हति, अण्णे भणंति-एसो एगपिंडिओ, तेण तं अद्वैापदं लद्धं, वाणिएण भणितो- मा अण्णस्स खर्ण गण्हेज्जासि, जाव णगरं गम्मति है ताव अहं देमि, गता णगरं, तेण से णियघरे मढो कतो, ताधे सीसं मुंडावेति कासायाणि य चीवराणि गेण्हति, ताघे विक्खातो जणे जातो, ताधे तस्सवि घरे णेच्छति, ताधे जद्दिवसं से पारणयं तद्दिवस से लोगो आणेइ भत्तं, एगस्स पडि - च्छति, ततो लोगो ण याणति-कस्स पडिच्छितंति ?, ताधे लोगेण जाणणाणिमित्तं भेरी कता, जो देति सो ताडेति, ताहे लोगो पविसति, एवं वञ्च्चति कालो । सामी य समोसरितो, ताहे साधू संदिसावेत्ता भणिता-मुहुत्तं अच्छह, अणेसणा, तंमि जिमिते भणिता-ओयरह, गोतमो य भणितो- मम वयणेणं भणेजासि-भो अणेगपिंडिया । एगपिंडितो ते
१ स तृतीयदिवसे हिण्डमानः सार्थवाहेन शब्दितः, किमासीः कल्ये नागतः १ तूक्ष्मीकस्तिष्ठति जानाति, यथा-पष्ठं कृतं तदा तस्मै दत्तं तेनाध्यन्यावपि द्वौ दिवसी स्थापितः, लोकोऽपि परिणतः अन्यस्य निमन्त्रयतोऽपि न गृह्णाति, अन्ये भणन्ति एष एकपिण्डिकः तेन तत् अर्थात्पदं धं वणिजा भणित: मान्यस्य पारणं गृह्णीयाः, बावनगरं गम्यते तावदहं दास्यामि गता नगरं तेन तस्य निजगृहे मठः कृतः, तदा शीर्ष मुण्डयति कापायिकाणि चचीवराणि गृह्णाति तदा विख्यातो जने जातः, तदा तस्यापि गृहे नेच्छति, तदा यस्मिन् दिवसे तस्य पारणं तस्मिन् दिवसे तस्य लोक आनयति भक्तम्, एकस्य ४ प्रतीच्छति, ततो छोको न जानाति का प्रतीष्टमिति तथा लोकेन ज्ञापनानिमित्तं मेरी कृता, यो ददाति स ताडयति तदा लोकः प्रविशति, एवं व्रजति कालः स्वामी च समयतः, तदा साधवः संदिशन्तो भविता:-मुहूर्त्त तिष्ठत, अनेषणा, तखिन् जिमिते भणिता:- भवतरत, गौतमश्च भणितो- मम वच४ नेन भथे:-भो अनेकपिडिक ! एकपिण्डिकां *अहापदं प्र
Forsy
हारिभद्रीयवृत्तिः विभागः १
~265~
||३५२॥
brayog
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः