________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८४७], भाष्यं [१५०...]
कलणं झायसि बंधकी ! ॥२॥ एवं भणिया ता विलिया जाता, ताहे सो सयं स्वं दंसेति, पण्णवित्ता वुत्ता-पवयाहि. ताहे सो राया तैजितो, तेण पडिवण्णा, सक्कारेण णिक्खंता, देवलोयं गता एवमकामनिज्जराए मेण्ठस्स २॥ बालतवेणवसंतपुरं नगरं, तत्थ सिहिघरं मारिए उच्छादितं, इंदणागो नाम दारओ, सो छुट्टो, छुहितो गिलाणो पाणितं मग्गति, जाव | | सवाणि मताणि पेच्छति, वारपि लोगेण कंटियाहिं ढक्कियं, ताहे सो सुणइयच्छिद्देण णिग्गंतूण तंमि णगरे कप्परेण |भिक्खं हिंडति, लोगो से देइ सदेसभूतपुरोत्तिकाउं, एवं सो संवहुइ । इतो य एगो सत्थवाहो रायगिहं जाउकामो
घोसणं घोसावेति, तेण सुतं, सत्येण समं पत्थितो, तत्थ तेण सत्थे कूरो लद्धो, सो जिमितो, ण जिण्णो, बितियदिवसे ४ अच्छति, सत्यवाहेण दिट्ठो, चिंतेति-णूणं एस उववासिओ, सोय अवत्तलिंगो, बितियदिवसे हिंडतस्स सेहिणा बहुं। साणिद्धं च दिण्णं, सो तेण दुवे दिवसा अजिण्णएण अच्छति, सत्थवाही जाणति-एस छडण्णकालिओ, तस्स सद्धा जाता,
करुणं ध्यायसि पुंश्चलि ? ॥३॥ एवं भणिता तदा पहीका जाता, तदा स स्वकीय रूपं दर्शयति, प्रज्ञाप्योक्ता प्रबन, तदा स राजा तर्जितः, तेन | प्रतिपना, सरकारेण निष्कान्ता, देवलोकं गता एवमझामनिर्जरया मेपठस्थ २ ।। बालतपसा-वसन्तपुरं नगरं, तब श्रेष्टिगृई मार्योत्सादितम्, इन्द्रनागो नाम दारकः, स बुटितः, बुभुक्षितो ग्लानः पानीयं मार्गयति, यावत्सान मतान् पश्यति, द्वारमपि लोकेन कण्टराच्छादितं, सदास शून्यच्छिद्रेण निर्गस्य तस्मिनगरे कपरेण भिक्षां हिण्डते, लोक स्तस्मै ददाति स्वदेशे भूतपूर्व इतिहरवा, एवं स संवर्धते । इतश्चैक: सार्थवाहो राजगृहं यातु कामो घोषणां घोषयति, तेन श्रुतं । सार्थन सम प्रस्थितः, तत्र सार्थे तेम पूरो सम्धः, स जिमितः, न जीर्णः, द्वितीयदिवसे तिष्ठति, सार्थवाहेन राष्टः, चिन्तयति-नूनमेष उपोषितः, स चाव्यक्त-16 लिको, द्वितीयदिवसे हिण्डमानाय श्रेछिना बहु खिग्धं च दर्स, स तेन द्वौ दिवसौ अजीर्णेन तिष्ठति, सार्थवाहो जानाति-एष पठानकालिका, तस्य श्रद्धा जाता, * सत्कारेण दीक्षाग्रहणाय.
SSCRORE
Lndiarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~264~