________________
आगम
[भाग-२९] “आवश्यक"-मूलसूत्र
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८४७], भाष्यं [१५०...]
(४०)
T༔ ༔ Tཤྩ བླ
आवश्यक- को तुह विस्ससेज्जा ? ॥१॥" सा भणति-किं जाहि?, सो भणति-जहा ते सो मारावितो एवं ममंपि कहंचि मारेहिसि ।।
हारिभद्रीदि इतरोवि तत्थ विद्धो उदगं मग्गति, तत्थेगो सहो, सो भणति-जति नमोकार करेसि तो देमि, सो उदगस्स अट्ठा गतो. यवृत्ति ॥३५ ॥
विभागः१ जाव तंमि एते चेव सो णमोकार करेंतो चेव कालगतो, वाणमंतरो जातो, सहोवि आरक्खियपुरिसेहिं गहितो, सो देवो ओहिं पयुजति, पेच्छति सरीरगं सहूं च बद्धं, ताहे सो सिलं विउवित्ता मोएति, तं च पेच्छंति सरथंभे णिलुक, ताहे से घिणा उप्पण्णा, सियालरूवं विउ वित्ता मंसपेसीए गहियाए उदगतीरेण वोलेति, जाव णदीतो मच्छो उच्छलिऊण तडे पडितो, ततो सो मंसपेसि मोत्तूण मच्छस्स पधावितो, सो पाणिए पडितो, मंसपेसीवि सेणेण गहिता, ताहे सियालो झायति, ताए भण्णति-मंसपेसी परिचज मच्छं पेच्छसि जंबुआचुक्को मंसं च मच्छंच कलुणं झायसि कोण्हुआ!॥१॥ तेण भण्णति-पत्तपुडपडिच्छण्णे ! जणयस्स अयसकारिए।चुका पत्तिं च जारं च8
कस्वयि विश्वस्यात् ॥ १॥ सा भणति-किं यासि ?, स भणति-यथा त्वया स मारितः एवं मामपि कथचिन्मारयिष्यसीति । इतरोऽपि तत्र विद्ध उदकं मार्गपति, तत्रैकः भाजः, स भपति-यदि नमस्कार करोपि तदा ददामि, स उदकार्थं गत्तः, यावत्रस्मिनागच्छति चैव स नमस्कारं कुर्वमेव कालगतः, व्यन्तरो जातः, श्राद्धोऽप्यारक्षकपुरुषगृहीतः, स देवोऽवधि प्रयुनक्ति, पश्यति शरीरं श्रायं च यचं, तदा स शिला विकुम्प मोचयति, सां च पश्यति धारसम्बे निळीना, तदा तस्य घृणोत्पन्ना, गालरूपं विकुळ गृहीतमांसपेशीक उदकतीरेण व्यतिनजति यावनद्या मरस्य उच्छल्य तटे पतितः, ततः स मांसपेशी मुक्त्वा मत्स्याय प्रधावितः, स पानीये पतितः, मांसपेश्यपि श्येनेन गृहीता, तदा शुगाको ध्यायति, तया भण्यते-मांसपेशी परित्यज्य मत्स्यं प्रार्थयसे | जम्बूक! । भ्रष्टो मांसाच मत्स्याञ्च करुणं ध्यायसि जम्बूक! ॥ १॥ तेन भण्यते-पत्रपुटप्रतिग्छो ! जनकस्य अयशस्कारिके ! । भ्रष्टा पत्युश्च नाराच
॥३५॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~263