________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८४७], भाष्यं [१५०...]
भणति-जति अभयं देह, दिपण, तेण णियत्तितो अंकुसेण जहा भमित्ता थले ठितो, ताहे उत्तारेत्ता णिविसताणि
कयाणि । एगस्थ पर्वतगामे सुन्नघरे ठिताणि, तत्थ य गामेल्लयपारद्धो चोरो तं सुन्नघरं अतिगतो, ते भणंति-वेढेतुं *अच्छामो, मा कोषि पविसउ, गोसे घेछामो, सोऽवि चोरो लुईतो किवि तीसे ढक्को, तीसे फासो वेदितो, सा ढका
भणति-कोऽसि तुम?, सो भणति-चोरोऽहं, तीए भणिय-तुम मम पती होहि, जा एतं साहामो जहा एस चोरोत्ति, तेहिं कल्लं पभाए मेंठो गहिओ, ताहे उविद्धो सूलाए भिण्णो, चोरेण समं सा वञ्चति, जावंतरा णदी, सा तेण भणिता-जधा एस्थ सरत्थंभे अच्छ, जा अहं एताणि वत्थाभरणाणि उत्तारेमि, सो गतो, उत्तिण्णो पधावितो, सा भणति-"पुण्णा णदी दीसइ कागपेज्जा, सवं पियाभंडग तुज्झ हत्थे । जधा तुमं पारमतीतुकामो, धुवं तुमं भंड गहीउकामो ॥१॥ सो भणति-चिरसंथुतो बालि ! असंथुएणं, मेल्हे पिया ताव धुओऽधुवेणं । जाणेमि तुज्झ प्पयइस्सभावं, अण्णो णरो
भणति-याभयं दत्त, दर्स, तेन निवर्तितोशेन यथा भ्रामवा स्थले स्थितः, तमोत्तार्य निर्विषयीकृती । एकत्र प्रत्यन्तनामे शून्यगृहे स्थिती, तत्र चनामेयकप्रारब्धश्चौरसात् शून्यगृहमतिगतः, ते भणन्ति-बेष्टयित्वा सिछामः, मा कोऽपि प्रविक्षत्, प्रत्यूषे महीष्यामः,सोऽपि चौरो गच्छन् (लुठन् ) कथमपि सया स्पृष्टः, तखाः स्सों विदितः, सा स्पृष्टा भणति-कोऽसि त्वं, स भणति-चौरोऽहं, तया भणितं-वं मम पतिर्भव, पापदेनं कथयायो यथैष चीर इति, तैः कल्ये प्रभाते मेण्टो गृहीतः, तदावयः शूलायां मिशः, चौरेण समं सा ब्रजति, यावदन्तरा नदी, सा तेन भणिता-यथाऽत्र शरस्तम्ये तिष्ठ, याबदहमतानि वखाभरणान्युत्तास्यामि, स गतः, उतीर्णः प्रधावितः, सा भणति-पूणों नदी दृश्यते काकपेया, सर्व प्रियाभाग्य तप इसे । यथा वं पारमतिगन्तुकामो, ध्रुवं खं भाण्डं प्रहीतुकामः ॥1॥स भणति-चिरसंस्तुतो बाले| असंस्तुतेन, खजति प्रियं तावत् ध्रुवोऽधुवेन । जानामि तव प्रकृतिस्वभावमम्यो (नरः * पेच्छामो + उवदहो.
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~262~