________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन -, मूलं [- /गाथा-], नियुक्ति: [८४७], भाष्यं [१५०...]
आवश्यक-
॥३५॥
राइणा भेंडमओ हत्धी कारितो, सबाओ अंतेपुरियाओ भणियाओ-एयस्स अचणियं करेत्ता ओलंडेह, सबाहिद हारिभद्रीओलंडितो, सा णेच्छति, भणति-अहं बीहेमि, ताहे राइणा उप्पलणालेण आहता, जाव उमुच्छिता पडिया
यवृत्तिः ततो से उवगत-जधेसा कारित्ति, भणिता-'मत्तं गयमारुहंतीए भेंडमयस्स गयस्स भयतिए । इह मुच्छित उप्पलाहता
विभागः१ तत्व न मुच्छित संकलाहता ॥१॥ पुट्ठी से जोइया, जाव संकलपहारा दिठ्ठा, ताहे राइणा हस्थिमेंठो सा य दुयगाणि वि तम्मि हथिम्मि विलग्गाविऊण छण्णकडए विलइताणि, भणितो मिठो-एत्थ अप्पततीओ गिरिप्पवातं देहि, हथिस्सल दोहिवि पासेहिं वेलुग्गाहा ठविता, जाव हथिणा एगो पादो आगासे कतो, लोगो भणति-किं तिरिओ जाणति !, एताणि मारेतबाणि, तहायि राया रोसं ण मुयति, ततो दो पादा आगासे ततियवारए तिन्नि पादा आगासे एकेण पादेण ठितो, लोगेण अकंदो कतो-किं एतं हत्थिरयणं विणासेहि ?, रण्णो चित्तं ओआलितं, भणितो-तरसि णियत्तेजी,
TOCHERRACK
राज्ञा भिण्डमयो हस्ती कारितः, सर्वा अन्तःपुरिका भणिताः एतस्थानिकां कृत्वोलयत, सर्वाभिरुहितः, सा नेण्ठति, भणति-अहं विमेमि, तदा | राजोत्पलनालेनाहता, यावम्मर्षिता पतिता, ततस्तेनोपगतं-यथैषाऽपराधिनीति, भणिता-मत्तं गजमारोहन्ति !, भिण्डमयान् गजात विम्यन्ति ! । इह मूर्षितो.। त्पलाहता, सच न मूर्षियता शहलाहवा ॥१॥ पृष्ठिस्तस्या अवलोकिता, यावत् राजालापहारा दृष्टाः, तदा राज्ञा हस्तिमेण्टः साप द्वे अपि तस्मिन् हस्तिनि
XI ||३५०॥ बिलगम्य छिन्नकटके विलगितानि, भणितो मेण्डा-भत्रात्मतृतीयो गिरिप्रपातं देहि, हस्तिनो योरपि पार्थयो कुन्तपादाः स्थापिताः, यावद्धमिलना एकः पाद । आकामो कृता, लोको भणति-किं तिथं जानाति', एसी मारयितथ्यौ, तथाऽपि राजा रोषन मुश्चति, सतोही पादावाकाशे तृतीयवारे त्रयः पादा भाकाशे | एकेन पावेन स्थितः, कोकेनाकन्दः कृतः किमेतत् हन्तिरत्रं विनाशयत !, राज्ञश्चितं द्रावितं, मणितः यानोपि निवर्तयितुं',
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~261