________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२९] “आवश्यक” - मूलसूत्र - १ / २ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [-], मूलं [- /गाथा - ], निर्युक्तिः [८४७], भाष्यं [१५०...]
ताहे तत्थ गंतूण जक्खं भणति जो मम पितिदिष्णओ तं च पिसायं मोत्तूण जइ अण्णं जाणामि तो मे तुमं जाणासित्ति, जक्खो विलक्खो चिंतेति-पेच्छह केरिसाणि मंतेति ?, अहंपि वंचितो णाए, णत्थि सतित्राणं धुत्तीए, जाब चिंतेति ताव णिम्फिडिता, ताहे सो धेरो सवेण लोगेण हीलितो, तस्स ताए अद्धितीए निद्दा नट्ठा, ताहे रण्णो तं कण्णे गतं, रायाणपण अंतरवालओ कतो, आभिसिक्कं च हत्थिरयणं रण्णो वासघरस्स हेट्ठा बद्धं अच्छति, देवी य हत्थिमेंठे आसत्तिया, णवरं रतिं हत्थिणा हत्थो पसारितो, सा पासायाओ ओयारिया, पुणरवि पभाए पडिविलइता, एवं वच्चति कालो, अण्णता चिरं जातंति हत्थिमेंठेण हत्थिसंकलाए हता, सा भणति सो पुरिसो तारिखो ण सुवति, मा रूसह, तं थेरो पेच्छति, सो चिंतेति-जति एताओवि ऍरिसिओ, किंनु ताओ भद्दियाउति सुत्तो, पभाते सधो लोगो उहितो, सो न उद्वितो, राया भणति-सुबड, सत्तमे दिवसे उद्वितो राइणा पुच्छितेण कहितं-जहेगा देवी पण याणामि कतरत्ति, ताहे
3 तदा तत्र गत्वा यक्षं भणति यो मम पितृदयस्तं च पिशाचं मुक्त्वा यद्यन्यं जानामि तदा मां एवं जानासि इति, पक्षो विलक्षचिन्तयति प्रेक्षध्वं कोदृशानि मन्त्रयति ?, अहमपि वञ्चितोऽनया, नास्ति सदीएवं भूतयाः यावचिन्तयति तावन्निर्गता, तदा स स्थविरः सर्वेण लोकेन हीलितः, तस्य तथाया निद्रा नष्टा, तदा राज्ञसत् कर्णे गतं राज्ञान्तःपुरपालकः कृतः, आभिषेकं च हस्तिनं राज्ञो वासगृहखाधस्ताद्वयं तिष्ठति देवी च इस्टिमेण्ठे भाका, नवरं रात्रौ हस्तिना हस्तः प्रसारितः, सा प्रासादात् अवतारिता, पुनरपि प्रभाते प्रतिविलगिता, एवं व्रजति कालः, अन्यदा चिरं जातमिति हस्तिमेण्टेन हस्ति
या हता सा भणति स पुरुषस्तादृशो न स्वपिति, मा रुपः, तद् स्थविरः पश्यति, स चिन्तयति यचेता अपि ईंटश्यः किंतु ता भद्रिका इति सुप्तः, प्रभाते सर्वो लोक उत्थितः स मोत्थितः, राजा भणति स्वपितु, सप्तमे दिवसे उत्थितः राज्ञा पृष्टेन कथितं वर्थका देवी न जानामि कतरेति, तदा एरिस करेंति.
For Final P
www.janbay.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~260~