________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं -/गाथा-], नियुक्ति: [८४७], भाष्यं [१५०...]
आवश्यक
॥३४९॥
सहति. तेण णातं जहा-कालपक्खपंचमीए, ताहे तेण पुणरवि पेसिता पवेसजाणणानिमित्तं, ताहे सलज्जाए आहणिऊण हारिभद्रीअसोगवणियाए छिंडियाए निच्छूढा, सा गता साहति-णामपि ण सहति, तेण गातो पवेसो, तेणावदारेण अइगतो,
यवृत्तिः
लाविभागः१ असोगवणियाए सुत्ताणि, जाव ससुरेण दिवा, तेण णातं, जधा-ण मम पुत्तोत्ति, पच्छा से पादातो णेउरं गहितं, तितं |च तीए, भणितो य णाए-णास लहुं, सहायकिच्चं करेज्जासि, इतरी गंतूण भत्तारं भणति-इत्थं घम्मो, जामो असोगवणियं, गताणि, असोगवणियाए पसुत्ताणि, ताहे भत्तारं उद्यवेत्ता भणति-तुझं एतं कुलाणुरूवं ?, जं मम पादातो ससुरो उरं गण्हति, सो भणति-सुवसु लभिहिसि पभाते, थेरेण सिंह, सो रुहो भणति-विवरीतोऽसि थेरा', सो भणति-मए दिछो अण्णो शाहे विवादे सा भणति-अहं अप्पाणं सोहेमि, एवं करेहि, हाता, ताहे जक्खघरं अइगता, जो कारी सो लग्गति || दोण्हं जंघाण अंतरेण बोलतओ, अकारी मुञ्चति, सा पधाविता, ताहे सो विडो पिसायरूवं काऊण सागतएणं गेण्हति,
-
॥३४९॥
सहते, तेन ज्ञातं यथा-कृष्णपक्षपञ्चम्या, तदा तेन पुनरपि प्रेषिता प्रवेशज्ञानार्थ, सदा सकजया भादमाशोकवनिकायाधिण्डिकया निष्काषिता, सा गता कथयति-नामापि न सहते, तेन ज्ञातः प्रवेशः, ते नापबारेणातिगतोऽशोकच निकायां सुप्लौ, यावत् अरेण रटौ, तेन ज्ञात-यथा न मम पुत्र इति, पश्चात्तस्याः पादात् नपुरं गृहीते, चेतितं च तया, भणितश्चानया-नश्य लघु, सहायकृत्यं कुर्याः, इसरा गया मार भणति-अनधर्मः, याचोऽशोकवनिको, गती, अशो कच निकायां प्रसुप्तौ, तदा भरिमुत्थाप्य भणति-युष्माकमेतत् कुलानुरूपं !, यन्मम पादानशुरो नूपुरं गृह्णाति, सभणति-स्वपिहि हप्यसे प्रभाते, स्थविरेण | शिर्ष, स रुटो भणति-विपरीतोऽसि स्थविर, स भणति-मया दृष्टोऽन्यः, तदा विवादे सा भणति-महमात्मानं शोधषामि, एवं कुरु, खाता, तदा यक्षगृहमतिगता, योऽपराधी सलगति योजयोरन्तरा व्यतिक्रामन् , अनपराधो मुच्यते, सा प्रभाविता, सदा स विटोऽपि पिशाचरूपं कृत्वा आलिङ्गनेन गृहाति,
य
Jaintaiati
on
Pataneorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~259~