________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८४७], भाष्यं [१५०...]
RALASSES
अंकामणिजराए, वसंतपुरे नगरे इन्भवधुगा णदीए हाति, अण्णो य तरुणो तं दहण भणति-सुण्हातं ते पुच्छति एस भणदी मत्तवारणकरोरु!। एते य णदीरुक्खा अहं च पादेसु ते पडिओ ॥१॥ सा भणति-'सुभगा होंतु णदीओ चिरं|
च जीवंतु जे णदीरुक्खा । मुण्हातपुच्छगाण य पत्तिहामो पियं कार्ड ॥२॥ ततो सो तीए घरं वा दारं वा अयाणन्तो चिन्तेति-"अन्नपानहरेवाला, यौवनस्थां विभूषया । वेश्यां स्त्रीमुपचारेण, वृद्धा कर्कशसेवया ॥१॥" तीसे बिइजि
याणि चेडरूवाणि रुक्खे पलोएंताणि अच्छंति, तेण तेसिं पुष्पाणि फलाणि य दाऊण पुच्छिताणि-का एसा?, ताणि ४ भणति-अमुगस्स सुण्हा, ताहे सो चिंतेति-केण उवाएण एतीए समं मम संपयोगो भवेज्जा ?, ततो गेण चरिका दाण
माणसंगहीता काऊण विसज्जिता तीए सगासं, ताए गंतूण सा भणिता-जधा अमुगो ते पुच्छति, तीए रुद्वाए पत्तुल्लुगाणि धोवंतीए मसिलित्तेण हत्थेण पिडीए आहता, पंचंगुलीओ जाताओ, ओबारेण य णिच्छूढा, सा गता साहति-णामंपिण
अकामनिर्भरया, वसन्तपुरे नगरे इभ्ययनयो नाति, भग्यश्च तरुणस्ता दृष्टा भणति-सुखातं ते पृच्छति एषा नदी मसवारणकरोरु !। एते ची नदीक्षा महं च पादयोले पतितः ॥ १॥ सा भणति-सुभगा भवन्तु नद्यशिरं च जीवन्तु ये नदीवृक्षाः। सुखातपृच्छकेभ्यश्च प्रियं कर्तुं यतिष्यामहे ॥ १ ॥ ततः स तथा गृई वा द्वारं वा अजानानचिन्तयति-तस्याः द्वितीयानि (तया सहागतानि) चेटरूपाणि वृक्षान् प्रलोकयन्ति तिष्ठन्ति, तेन तेभ्यः पुष्पाणि फलानि | च दचा पृशानि-वैषा, सानि भणन्ति-अमुक मुषा, तदास चिन्तयति-केनोपायेनैतया समं मम संप्रयोगो भवेत्। ततोऽनेन चरिका दानमानसंगृहीता, |कृत्वा विसृष्टा तस्याः सकापां, तया गरवा सा भणिता-यथाऽमुकस्वां पृच्छति, तया रुष्टया भाजनाम्युहर्तयन्त्या मषीक्षिप्लेन हस्तेन पृष्ठी आइता, पञ्जाजलयो । माता अवद्वारेण च निष्काशिता, सागता कथयति-नामापि न
JABERatinintamatara
Drom
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~258~