________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२९] “आवश्यक” - मूलसूत्र - १/२ (मूलं + निर्युक्तिः+वृत्तिः)
अध्ययन [-], मूलं [- /गाथा - ], निर्युक्तिः [ ८४६ ], भाष्यं [ १५०...]
आवश्यक- पासति ताहे तिगिच्छं सवं संभरति, ततो सो गिरिं विलग्गिऊण समुद्धरणिसहरोहणीओ ओसहीओ य गहाय आगतो, ताधे समुद्धरणीए पादो आलित्तो, ततो एंगमुहुत्तेण पडिओ सल्लो, पउणावितो संरोहणीए, ताहे तस्स पुरतो अक्ख॥३४८ ॥ राणि लिहति, जधा अहं वेतरणी नाम वेज्जो पुवभवे वारवतीए आसि, तेहिंवि सो सुतपुबो, ताधे सो साधू धम्मं कथेति, ताहे सो भत्तं पञ्चक्खाति, तिण्णि रातिंदियाणि जीवित्ता सहस्सारं गतो ॥ तथा चाऽऽह
सो वारजूबती कतारे सुविहियाणुकंपाए । भासुरवर बोंदिवरो देवो वेमाणिओ जाओ ॥ ८४७ ॥ व्याख्या - निगदसिद्धा । ओहिं पयुंजति जाव पेच्छति तं सरीरगं तं च साधु, ताहे आगंतूण देविहिं दापति, भणति य-तुज्झप्पसादेण मए देविट्टी लद्धति, ततोऽणेण सो साधू साहरितो तेसिं साधूणं सगासंति, ते पुच्छंति - किहऽसि आगतो ?, ताहे साहति । एवं तस्स वाणरस्स सम्मत्त सामाइयसुयसामाइय चरित्ताचरित्तसामाइयाण अणुकंपाए लाभो जातो, इतरधा णिरयपायोग्गाणि कम्माणि करेत्ता णरयं गतो होन्तो । ततो चुतरस घरित्तसामाइयं भविस्सति सिद्धीय १ ।
१ पश्यति, तदा चिकित्सां सर्वां संसारति ततः स गिरिं विग्य शल्योद्धरणीशल्य रोहिण्योपध्या च गृहीत्वाऽऽगतः, तदा शल्योदरण्या पाद आलिसः, तत एकेन मुहूर्चेन पतितं शहवं, प्रगुणितः संरोहण्या, तदा तस्य पुरतोऽक्षराणि लिखति यथाऽहं वैतरनिर्नाम वैद्यः पूर्वभवे द्वारिकायामासं, तैरपि श्रुतपूर्वः सः, तदा स साधुधर्म कथयति, तदा स भक्तं प्रत्याख्याति, श्रीन् रात्रिन्दिवान् जीवित्वा सहस्रारं गतः ॥ अवधिं प्रयुणक्ति यावत्प्रेक्षते तच्छरीरं तं च साधु, तदाऽऽगत्य देवधि दर्शयति भणति च युष्मध्प्रसादेन मया देवाचयेति ततोऽनेन स साधुः संहृतस्तेषां साधूनां सकाशमिति, ते पृच्छन्ति कथमस्यागतः ?, तदा कथयति । एवं तस्य वानरस्य सम्यक्त्व सामायिकश्रुतसामायिकचारित्राचारित्र सामायिकानामनुकम्पया लाभो जातः इतरथा नरकप्रायोम्याणि कर्माणि कृत्वा नरकं गतोऽभविष्यत् तत्तभ्युत्तस्व चारित्रसामायिकं भविष्यति सिद्धि १ एते
Forsy
हारिभद्रीयवृत्तिः
विभागः १
~ 257 ~
॥ ३४८ ॥
danbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः