________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन -, मूलं [- /गाथा-], नियुक्ति: [८४६], भाष्यं [१५०...]
प्रत सूत्रांक
यसबाए बारवतीए तिगिच्छे करेंति, अण्णदा कण्हो वासुदेवो तित्थगरं पुच्छति-एते बहूर्ण ढंकादीणं वधकरणं काऊण कहिं गमिस्संति, ताधे सामी साधति-एस धण्णंतरी अप्पतिहाणे णरए उववजिहिति, एस पुण वेतरणी कालंजरवत्तिणीए। गंगाए महाणदीए विझस्स य अंतरा वाणरत्ताए पञ्चायाहिति, साधे सो वयं पत्तो सयमेव जूहवतित्तणं काहिति, तत्थ अण्णया साहुणो सत्थेण समं धाविसति, एगस्स य साधुस्स पादे सल्लो लग्गिहिति, ताधे ते भणंति-अम्हे पडिच्छामो, सो भणति-मा सबे मरामो, बच्चह तुब्भे अहं भत्तं पञ्चक्खामि, ताहे णिबंध काउं सोऽवि ठिओ, ण तीरति सल्लं जीणेतुं, पच्छा थंडिलं पावितो छायं च, तेऽवि गता, ताहे सो वाणरजहवती तं पदेस एति जत्थ सो साध, जाव परिलहिता:| दण किलिकिलाइतं, तो तेण जूहाहिवेण तेसि किलिकिलाइतसई सोऊण रूसितेण आगंतूण दिहो सो साधू , तस्स तं दळूण ईहापूहा करेंतस्स कहिं मया एरिसो दिहोत्ति?, जातीसंभरिता, बारवई संभरति, ताहे तं साधु वंदति, तं च से सलं
सर्वखो द्वारिकायां चिकित्सा कुरुतः, अन्यदा कृष्णो वासुदेवस्तीर्थकर पृच्छति-एतौ बहूनां दादीनां वधकरणं कृत्वा क गमिष्यतः १, तया स्वामी कथयति-एष धम्बन्सरी अप्रतिष्ठाने नरके उत्पत्स्यते, एप पुनर्वैतरणी काळभरवर्तिन्यो (अव्या) गङ्गाया महानद्या विन्ध्यस्य चान्तरा वानरतया प्रत्यायासबि, तदा स वयः प्राप्तः स्वयमेव यूधपतित्वं करिष्यति, तत्राम्यदा साधवः सार्थेन सममागमिष्यन्ति, एकस्व च साधोः पादे शव्यं लगिष्यति, तदा ते भणन्ति-वयं प्रतीक्षामहे, स भणति-मा सबै नियामहे, व्रजत यूयमहं भक्तं प्रत्याश्यामि तदा सोऽपि निर्बन्धं कृत्वा स्थितः, न शक्रोति शल्यं निर्गमिन, पश्चात् स्थपिडर्स प्रापितः छायाँ च, तेऽपि गताः, तदा स वानरयूथाधिपतिसं प्रदेशमेति बन स साधुः, यावत् पौरस्यसं दृष्टा किलकिलावित, सतोग यूयाधिपेन तेषां किलकिलावितशब्दं श्रुत्वा रुटेनागस्य दृष्टः स साधुः, तस्य तं दृष्ट्वा ईहापोही कुर्वतः क मवेदशो दृष्ट इति, जातिः स्मृता, द्वारिका संस्मरति, तदा तं साधु वन्दते, तच तस्य शल्य
अनुक्रम
JABERatinintamatara
sanlaingionary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~256~