________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
आवश्यक
||३४६ ॥
छ
[भाग-२९] “आवश्यक” - मूलसूत्र - १ / २ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययन [ ], मूलं [- /गाथा - ], निर्युक्तिः [ ८४०], भाष्यं [१५०...]
गाथार्थः ॥ इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः यथैभिर्दशभिर्दृष्टान्तैर्मानुष्यं दुर्लभं तथाऽऽर्यक्षेत्रादीन्यपि स्थानानि ततश्च | सामायिकमपि दुष्प्रापमिति, अथवा मानुष्ये लब्धेऽप्येभिः कारणैर्दुर्लभं सामायिकमिति प्रतिपादयन्नाह - | आलस्स मोहवण्णा थंभा कोहा पमाय किवणत्ता । भयसोगा अण्णाणा वक्खेव कुतूहला रमणा ॥८४१॥ व्याख्या - आलस्यान्न साधुसकाशं गच्छति शृणोति वा, मोहाद् गृहकर्तव्यतामूढो वा, अवज्ञातो वा किमेते विजानन्तीति, स्तम्भाद् वा जात्याद्यभिमानात् क्रोधाद् वा साधुदर्शनादेव कुप्यति, 'प्रमादात्' या मयादिलक्षणात् 'कृपणत्वात् वा दातव्यं किञ्चिदिति, 'भयात्' वा नरकादिभयं वर्णयन्तीति, 'शोकात्' वा इष्टवियोगजात् 'अज्ञानात्' कुछष्टिमोहितः, 'व्याक्षेपाद्र' बहुकर्तव्यतामूढः, 'कुतूहलात् ' नटादिविषयात् 'रमणात्' लावकादिखेनेति गाथार्थः ॥ ८४१|| एहिं कारणेहिं लण सुदुल्लाहंपि माणुस्सं । ण लहइ सुतिं हियकरिं संसारुताणि जीवो ॥ ८४२ ॥ व्याख्या - एभिः ' कारणैः' आलस्यादिभिर्लब्ध्वा सुदुर्लभमपि मानुष्यं न लभते श्रुतिं हितकारिणीं संसारोतारिणीं | जीव इति गाथार्थः ॥ व्रतादिसामग्रीयुक्तस्तु कर्मरिपून् विजित्याविकलचारित्रसामायिकलक्ष्मीमवाप्नोति यानादिगुणयुकयोधवज्जयलक्ष्मीमिति ॥ आह च
जाणावरणपहरणे जुद्धे कुसलत्तणं च णीती य । दक्खत्तं वबसाओ सरीरमारोग्गया चेव ॥ ८४३ ॥
व्याख्या --- यानं हस्त्यादि, आवरणं कवचादि, प्रहरणं खड्गादि, यानावरणप्रहरणानि, युद्धे कुशलत्वं च सम्यग् | ज्ञानमित्यर्थः, 'नीतिश्च' निर्गमप्रवेशरूपा 'दक्षत्वम्' आशुकारित्वं 'व्यवसायः' शौर्य शरीरम् अविकलम् 'आरोग्यता,
Education intimation
For Fasten
हारिभद्रीयवृत्तिः विभागः १
~ 253~
||३४६॥
abray org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः