________________
आगम
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति : [८४३], भाष्यं [१५०...]
(४०)
व्याधिवियुक्तता चैवेति । एतावद्गुणसामय्यविकल एव योधो जयश्रियमामोतीति दृष्टान्तः, दार्शन्तिकयोजना त्वियंजीवो जोहो जाणं वयाणि आवरणमुत्तमा खंती । झाणं पहरणमिई गीयत्थत्तं च कोसलं ॥ १॥ दवाइजहोवायागुरूवपडिवत्तिवत्तिया णीति । दक्खतं किरियाणं जं करणमहीणकालंमि ॥२॥ करणं सहणं च तवोवसग्गदुग्गावती' ववसाओ। एतेहिं सुणिरोगो कम्मरिडं जिणति सबेहिं ॥३॥ विजित्य च समनसामायिकश्रियमासादयतीति गाथार्थः J॥ ८४३ ।। अथवाऽनेन प्रकारेणाऽऽसाद्यत इति
दिडे सुएऽणुभूए कम्माण खए कए उवसमे अ। मणवयणकायजोगे अ पसत्थे लब्भए बोही॥ ८४४ ॥ व्याख्या-दृष्टे भगवतः प्रतिमादौ सामायिकमवाप्यते, यथा श्रेयांसेन भगवदर्शनादवाप्तमिति, कथानकं चाधः कथितमेव, श्रुते चावाप्यते यथाऽऽनन्दकामदेवाभ्यामवाप्तमिति, अत्र कथानकमुपरितनाङ्गादवसेयम्, अनुभूते क्रियाकलापे सत्यवाप्यते, यथा वल्कलचीरिणा पित्रुपकरणं प्रत्युपेक्षमाणेनेति, कथानक कथिकातोऽवसेयं, कर्मणां क्षये कृते |
सति प्राप्यते, यथा चण्डकौशिकेन प्राप्तम् , उपशमे च सत्यवाप्यते यथाऽङ्गऋषिणा, मनोवाकाययोगे च प्रशस्ते लभ्यते हाबोधिः, सामायिकमनर्थान्तरमिति गाथार्थः ॥ अथवाऽनुकम्पादिभिरवाप्यते सामायिकमित्याह| अणुकंपऽकामणिजर बालतवे दाणविणयविभंगे। संयोगविप्पओगे वसणूसवइहि सकारे ॥ ८४५ ॥
जीवो योधो यानं प्रतानि आवरणमुत्तमा क्षान्तिः । ध्यानं प्रहरणमिष्ट गीतारवं च कौशल्यम् ॥३॥ यादिययोपायानुरूपप्रतिपत्तिवर्तिता नीतिः । दक्षत्वं क्रियाणां यत्करणमहीनकाले ॥२॥ करणं सहनं च तपसः उपसर्गदुर्गापत्ती व्यवसायः । एतैः सुनीरोगः कर्मरिघु जयति सः ॥३॥
Saralanmitrary on
पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: | सामायिक-लाभ संबंधे किञ्चित् वक्तव्यता एवं दृष्टान्ता:
~254~