________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८३७], भाष्यं [१५०...]
जह वारिमज्झछूढोव्य गयवरो मच्छउव्व गलगहिओ। वग्गुरपडिउव्य मओसंवट्टइओ जह व पक्खी ॥८३७॥
व्याख्या-यथा वारिमध्यक्षिप्त इव गजवरो मत्स्यो वा गलगृहीतः वागुरापतितो वा मृगः संवर्त-जालम् इतःप्राप्तो यथा वा पक्षीति गाथार्थः ।
सो सोयइ मचुजरासमोच्छुओ तुरियणिद्दपक्खित्तो । तायारमबिंदतो कम्मभरपणोल्लिओ जीवो ॥ ८३८ ॥ | व्याख्या-सोऽकृतपुण्यः शोचति, मृत्युजरासमास्तृतो-व्याप्तः, त्वरितनिद्रया प्रक्षिप्तः, मरणनिद्रयाऽभिभूत इत्यर्थः,
वातारम् 'अविन्दन्' अलभन्नित्यर्थः, कर्मभरप्रेरितो जीव इति गाथार्थः ॥ स चेत्थं मृतः सन्हा काऊणमणेगाई जम्ममरणपरियट्टणसयाई । दुक्खेण माणुसत्तं जइ लहइ जहिच्छया जीवो ॥ ८३९॥
व्याख्या-कृत्वाऽनेकानि जन्ममरणपरावर्तनशतानि दुःखेन मानुपत्वं लभते जीवो यदि यहच्छया, कुशलपक्षकारी [8/ पुनः सुखेन मृत्वा सुखेनैव लभत इति गाथार्थः ॥ तं तह दुल्लहलंभं विजुलयाचंचलं माणुसत्तं । लद्धण जो पमायह सो कापुरिसो न सप्पुरिसो॥ ८४० ॥ व्याख्या-तत्तथा दुर्लभलाभ विद्युल्लताचञ्चलं मानुषत्वं लब्ध्वा यः'प्रमाद्यति' प्रमादं करोति स कापुरुषो न सत्पुरुष इति
A-NCRACKSON
T
RRER
वारियांगजबन्धम्योरिति मेदिन्याम् । आत्मनेपदमनित्यमित्यत्र प्रासमपि न स्वाद अप्राप्तमपि च स्थादित्यनित्य स्वार्थस्तेन 'सम्यक् प्रणम्य न छन्ति Cकदाचनापि' इत्यत्रेवान परसौपदित्वापेक्षया न शतृर्विरोधावहः + मणुसयतं प्र.
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~252~