________________
आगम
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८३४], भाष्यं [१५०...]
(४०)
आवश्यक-जह समिला पन्भट्ठा सागरसलिले अणोरपारंमि । पविसेज जुग्गछिडूं कहवि भमंती भमंतंमि ॥ ८३४ ॥1 । व्याख्या-यथा समिला प्रभ्रष्टा 'सागरसलिले' समुद्रपानीये 'अणोरपार मिति देशीवचनं प्रचुरार्थे उपचारत आरा-18
यवृत्तिः ॥३४५॥ दागपरभागरहित इत्यर्थः, प्रविशेत् युगच्छिद्रं कथमपि भ्रमन्ती भ्रमति युग इत्येवं दुर्लभं मानुष्यमिति गाथार्थः॥
विभागः१ सा चंडवायवीचीपणुल्लिया अवि लभेज युगछिडूं। ण य माणुसाउ भट्ठो जीवो पडिमाणुसं लहइ ॥८३५॥ ___ व्याख्या-सा समिला चण्डवातवीचीप्रेरिता सत्यपि लभेत युगच्छिद्रं, न च मानुष्याद् भ्रष्टो जीवः प्रतिमानुषं लभत इति गाथार्थः ॥ इदानीं परमाणू , जहा एगो खंभो महापमाणो, सो देवेणं चुण्णेऊणं अविभागिमाणि खंडाणि काउण णालियाए पक्खितो, पच्छा मंदरचूलियाए ठितेण फुमितो, ताणि णवाणि, अस्थि पुण कोवि?, तेहिं चेव पोग्गलेहिं तमेव खंभं णिव तेज, णो त्ति, एस अभावो, एवं भट्ठो माणुसातो ण पुणो । अहवा सभा अणेगखंभसतसहस्ससं
निविठ्ठा, सा कालंतरेण झामिता पडिता, अस्थि पुण कोइ ?, तेहिं चेव पोग्गलेहिं करेजा, णोत्ति, एवं माणुस्सं दुलहं । दिइय दुल्लहलंभ माणुसत्तणं पाविऊण जो जीवो । ण कुणइ पारत्तहियं सो सोयह संकमणकाले ।। ८३६ ॥
| व्याख्या-'इय' एवं दुर्लभलाभ मानुषत्वं प्राप्य यो जीवो न करोति परत्र हित-धर्म, दीर्घत्वमलाक्षणिक, स शोचति 'सझमणकाले' मरणकाल इति गाथार्थः॥ इदानी परमाणु:-यथैका सम्भो महाप्रमाणः, स चूर्णयित्वा देवेनाविभागानि सदानि कृत्वा नासिकायो प्रक्षिप्तः, पश्चान्मन्दरचूलायर्या स्थितेन ।
| ॥३४५॥ [फूकृतः, तानि नष्टानि, भस्ति पुनः कोऽपि ?, तैरेव पुनलैस्तमेव सम्भ निर्वतयेत, नेति, एषोऽभावः, एवं अष्टो मानुष्यान्न पुनः । अथवा सभा अनेकराम्भशतसहससन्निविष्टा, सा कालान्तरेण दग्धा पतिता, अस्ति पुनः कोऽपि, तेरेव पुलः कुर्यात्, नेति, एवं मानुष्यं दुर्लभम् ।
X
ancinnary am
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~251~