________________
आगम (४०)
[भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८३२], भाष्यं [१५०...]
पुत्तजम्माणि?, अतो ते ण सिक्खिता । इओ य महुराए पचयओ राया, तस्स सुता णिबुती णाम दारिया, सा रणो | अलंकिया उवणीता, राया भणति-जो तव रोयति भत्तारो, तो ताए भणित-जो सूरो चीरो विकतो सो मम भत्ता होउ,
से पुण रजं दिजा, ताधे सा तं बलवाहणं गहाय गता इंदपुरं नगरं, तस्स इंददत्तस्स बहवे पुत्ता, इंददत्तो तुट्ठो चिंतेइमाणूण अहं अण्णेहितो राईहिंतोलछो तो आगता, ततो तेण उस्सितपडागं नगरं कारित, तत्थ एकमि अक्खे अट्ठ चक्काणि,
तेसिं परतो घिडल्लिया ठविया, सा अपिछम्मि बिंधितबा, ततो इंददत्तो राया सन्नद्धो णिग्गतो सह पुत्तेहि, सावि कण्णा सबालंकारभूसिया एगमि पासे अच्छति, सो रंगोते य रायाणो ते य दंडभडभोइया जारिसो दोवतीए, तत्थ रणो जेडो पुत्तो सिरिमालीणाम कुमारो, सो भणितो-पुत्त! एस दारिया रजं च घेत्तवं, अतो विंध एतं पुत्तलियंति, ताधे सोऽकतकरणो तस्स समूहस्स मज्झे धणु चेव गेण्हित्तुं ण तरति, कहऽविऽण गहितं, तेण जतो वच्चतु ततो बच्चतुत्ति मुक्को .. पुत्रजन्मानि?, अत्तले न शिक्षिताः । इतश्च मधुरायां पर्वतो राजा, तस्य सुता नितिनाम दारिका, सा राशेऽलस्कृतोपनीता, राजा भण्पति-यस्तुभ्यं रोचते भी स, ततस्तया भणित-यः शूरो वीरो विक्रान्तः स मम मत्ती भवतु, स पुना राज्यं दद्यात् , तदा सा तटूलबाहनं गृहीत्वा गता इन्द्रपुर नगरं, तस्पेन्द्रदत्तस्य बहवः पुत्राः, इन्द्रदत्तस्तुष्टश्चिन्तयति-नूनमहमन्येभ्यो राजभ्यो सष्टमात भागता, ततस्तेनोचितपता नगरे कारितं, तत्रैकस्मिन् भक्षे (भक्षाटके) | अष्ट चक्रागि, तेषां पुरतः शालभक्षिका स्थापिता, साक्षिण वेधितव्या, तत इन्द्रदत्तो राजा सन्नद्धो निर्गतः सह पुत्रैः, साऽपि कन्या सर्वालङ्कारभूषितकस्मिन् पाच तिष्ठति, स रङ्गः तेच राजानते च दण्डभटभोजिका यारशो द्रौपद्याः, तत्र राज्ञो ज्येष्ठः पुत्रः श्रीमाली नाम कुमारः, स भणितः-पुत्र! एषा दारिका राज्यं च ग्रहीतव्यम् , अतो विध्यनां शालभञ्जिका इति, तदा सोऽकृतकरणः तस्य समूहस्य मध्ये धनुरेव ग्रहीतुं न शक्नोति, कथमध्यनेन गृहीतं, तेन यत्रो बजतु ततो मजरिवति मुक्तः परसे प्र.
449
JAMEaintune
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~248~