________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८३२], भाष्यं [१५०...]
आवश्यक-
॥३४॥
CORROSCRSSC
सा अण्णता कताइ रिउण्हाता समाणी अच्छति, रायणा य दिडा, का एसत्ति ?, तेहिं भणित-तुम्भे देवी एसा, ताहे
सोसारमा ताए समं रत्तिं एक वसितो, सा य रितुण्हाता, लीसे गन्भो लग्गो, साय अमच्चेण भणिएलिता-जया तुमं गम्भो आहतो
यवृत्तिः भवति तदा ममं साहिज्जसु, ताए तस्स कथितं-दिवसो मुहुत्तो जं च रायाएण उल्लवितं सातियंकारो, तेण तं पत्तए
जविभागः१ लिहितं, सो सारवेति, णवण्हं मासाणं दारओ संजातो, तस्स दासचेडाणि तद्दिवस जाताणि, तंजहा-अग्गियओ पचतओ वहलियो सागरो य, ताणि य सहजातगाणि, तेण कलायरियस्स उवणीतो, तेण लेहाइताओ गणियप्पहाणाओ कलाओ गाहितो, जाहे ताओ गाहिंति आयरिया ताधे ताणि तं कटुंति वाउलेंति य, पुषपरिचएणं ताणि रोडति, तेण ताणि ण चेव गणिताणि, गहिताओ कलाओ, ते य अण्णे बावीस कुमारा गाहिजंता तं आयरियं पिटुंति अवयणाणि य भणंति, जति सो आयरिओ पिट्टेति ताहे गंतूण मातूणं साहति, ताहे ताओ तं आयरिय खिसंति-कीस आणसि', किं सुलभाणि
॥३४३॥
साऽन्यदा कदाचित् ऋतुम्हाता सती तिष्ठति, राज्ञा च दृष्टा, कैवेति !, मणितं-युग्माकं देश्येषा, तदा स तया सह रात्रिकामुषितः, सा च ऋतुस्नाता तस्या गर्भो लनः, सा चामाखेन भणितपूर्वायदा तव गर्भ उत्पञ्चो भवति तदा मयं कथयेः, तथा तस्मै कथित-दिवसो गृहत्तौ पच राज्ञोलतं सत्यङ्कारः, तेन तस्पत्रे लिखितं, स संरक्षति, नवसु मासेषु दारकः संजातः, तस्य दासचेटास्तदिवसे जाताः, तद्यथा-अग्निः पर्वतो बाहुलिकः सागरश, ते च सहजाताः, तेन कलाचार्यायोपनीतः, तेन लेखादिका गणितप्रधानाः कला साहितः, बदा तापाइयन्त्याचार्यास्तदा ते तं निन्दयन्ति व्याकुलयन्ति च, पूर्वपरिचयेन ते तिरस्कुर्वन्ति तेन ते नैव गणिताः, गृहीताः कलाः, ते चान्ये द्वाविंशतिः कुमारा ग्राह्यमाणास्तमाचार्य पिडयन्ति अवचनानि च भणन्ति, यदि स भाचार्यः पिट्टति तदा गत्वा मातृभ्यः कथयन्ति, तदा ताः तमाचार्य हीलयन्ति (पालभन्ते ) कथमाईसि?, कि सुलभानि
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~247~