________________
आगम (४०)
[भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं -/गाथा-], नियुक्ति: [८३२], भाष्यं [१५०...]
देवप्पभावेण विभासा ५ । 'सुविणए' त्ति-एगेण कष्पडिएण सुमिणए चंदो गिलितो, कप्पडियाण कथितं, ते भणंति-11 संपण्णचंदमंडलसरिसं पोवलियं लभिहिसि, लद्धा घरच्छादणियाए, अण्णेणवि दिडो, सो व्हाइऊण पुप्फफलाणि गहाय! सविणपाढगस्स कथेति, तेण भणित-राया भविस्ससि । इत्तो य सत्तमे दिवसे तत्थ राया मतो अपत्तो, सो य णिविष्णोर अपहति. जाव आसो अधियासितो आगतो, तेण तं दद्दूण हेसितं पदक्खिणीकतो य, ततो विलइओ पढे, एवं सो राया जातो. साडे सो कप्पडिओ तं सुणेति, जधा-तेणऽवि दिछो एरिसो सुविणओ, सोवि आदेसफलेण किर राया जातो. सोय चिंतेति-बच्चामि जत्थ गोरसो तं पिबेत्ता सुवामि , जाव पुणो तं चेव सुमिण पेच्छामि, अस्थि पुण सो पेच्छेज्जा ?.IX अवि य सो ण माणुसातो ६ । 'चकत्ति दारं, इंदपुरं नगरं, इंददत्तो राया, तस्स इट्ठाणं वराण देवीणं बावीसं पुत्ता, अण्णे भणति-एकाए चेव देवीए पुत्ता, राइणो पाणसमा, अण्णा एका अमच्चधूया, सा पर परिणितेण दिवेलिया,12
T
देवभाषेण विभाषा ५ । स्वाक इति, एकेन कापैटिकेन वो चन्द्रो गिलितः, काटिकेभ्यः कथितं, ते भणन्ति-संपूर्णचन्द्रमण्डलसदशी पोलिका लप्यसे, लब्धा गृहछादनिक्या, अन्येनापि यः, सनात्वा पुष्पफलानि गृहीवा स्वप्मपाठकाय कथयति, तेन भणित--राजा भविष्यसि । हता सप्तमे दिवसे तत्र राजा मृतोपुत्रा, सच निर्विष्णस्तिहति, यावदश्वोऽध्यासितः (पिवासितः) भागतः, तेन संवा हेषितं प्रदक्षिणीकृतन, ततो विलगितः पृष्ठे,
एवं स राजा जाता, तदा स कार्पटिकस्तत् शृणोति, यधा-तेनापि दृष्ट इंदशः स्वभः, स त्वादेशकलेन किल राजा जातः, स च चिन्तयति-वजामि यत्र गोरसतं | पीत्वा स्वपिमि, यावत्पुनसमेव स्वप्नं प्रेक्षपिप्ये, असि पुनः स प्रेक्षेत ?, अपि च स न मानुष्यात ६ । चक्रमिति द्वारम् , इन्द्रपुर नगरम् , इन्द्रदत्तो राजा, तस्पेष्टानां वराणां देवीनां द्वाविंशतिः पुत्राः, अन्ये भणन्ति-एकस्या एव देव्याः पुत्राः, राज्ञः माणसमाः, अम्पा एकामात्यदुहिता, सा पर परिणयता दृष्टा,
नर
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~246~