________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [- /गाथा-], नियुक्ति: [८३२], भाष्यं [१५०...]
आवश्यक॥३४२॥
हारिभद्रीयवृत्तिः विभागः१
रायो, तस्स सभा असंभसतसंनिविहा जत्थ अस्थायणयं देति, एकेको य स्वभो अट्ठसयंसिओ, तस्स रपणो पुत्तो रज- कखी चिंतेति-थेरो राया, मारिऊण रज गिण्हामि, तं च अमच्चेण णायं, तेण रण्णो सिई, ततो राया तं पुत्तं भणति-
अम्ह जो ण सहइ अणुकर्म सो जूतं खेल्लति, जति जिणति रज से दिजति, कह पुण जिणियवं, तुझ एगो आओ, | अवसेसा अम्हं आया, जति तुम एगेण आएण अहसतस्स संभाणं एकेक अंसियं अट्ठसते वारा जिणासि तो तुज्झ रज, अवि य देवताविभासा १ । 'रतणे ति, जहा एगो वाणियओ बुडो, रयणाणि से अस्थि, तत्थ य महे महे अण्णे वाणियया कोडिपडागाओ उन्भेति, सो ण उन्भवेति, तस्स पुत्तेहिं थेरे पउत्थे ताणि रयणाणि देसी वाणिययाण हत्थे विक्कीताणि, | वरं अम्हेऽवि कोडिपडागाओ उम्भवेन्ता, ते य वाणियगा समंततो पडिगया पारसकूलादीणि, थेरो आगतो, सुतं जधा विक्कीताणि, ते अंबाडेति, लहुं रयणाणि आणेह, ताहे ते सबतो हिंडितुमारद्धा, किं ते सबरयणाणि पिंडिज ?, अविय
१ राजा, तस्थ समाऽष्टोतरसम्मशतसन्निविष्टा यत्रास्थानिकां ददाति,पकैकश्व स्तम्भोऽष्टशतान्त्रिकः, तस्य राज्ञः पुनो राज्यकाही चिन्तयति-वृद्धो राजा, मारयित्वा राज्यं गृहामि, सच्चामास्येव ज्ञातं, तेन राज्ञे शिष्टं, ततो राजा तं पुत्रं भणति-अस्माकं यो न सहतेऽनुक्रम स पूतं क्रीडति, यदि जयति राज्यं तस्म दीयते, कथं पुनर्जतव्यम् , सबैक आयः अवशेषा अस्माकमावाः, यदि त्वमेकेनायेनाष्टशतस्प स्तम्भानामेकैकमस्लिमष्टशतवारान् जयसि तदा तव राज्यम् , अपिच देवताविभाषा ४ । 'रखानीति, यर्थको घणिक पृथः, रखानि तव सन्ति, तत्र धमहे महेन्वे वशिजः कोटीपताका उच्छ्यन्ति, स नोच्छ्यति,तस्य पुत्रैः स्थविरे प्रोषिते तानि रवानि देशीयवाणिजा हस्ते विक्रीतानि, बरं वयमपि कोटीपताका अध्यम्तः, ते च वणिजः समन्ततः प्रतिगताः पारसकूलादीनि | (स्थानानि), स्थविर आगतः, श्रुतं यथा विक्रीतानि, तान् निभसयति, लधु रत्नानि आनयत,तदा ते सर्वतो हिण्डितुमारब्धाः, किं ते सर्वरखानि पिण्डयेयुः, अपि च
| ॥३४२॥
VIRangiprayam
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~245