________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
आवश्यक ॥३४४॥
Jus Educa
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [−], मूलं [– / गाथा-], निर्युक्ति: [ ८३२], भाष्यं [१५०...]
सरो, सो चक्के अप्फिडिऊण भग्गो, एवं कस्सइ एवं अरगंतरं बोलीणो कस्सइ दोण्णि कस्सइ तिणिण अण्णेसिं वाहि * रेण चैव णीति, ताघे राया अधितिं पगतो-अहोऽहं एतेहिं घरिसितोत्ति, ततो अमच्चेण भणितो कीस अधितिं करेह ?, राया भणति - एतेहिं अहं अप्पधाणो कतो, अमन्चो भणति -अस्थि अण्णो तुम्भ पत्तो मम धूताए तणइओ सुरिंददत्तो ॐ विभागः १ णाम, सो समत्थो विंधितुं, अभिण्णाणाणि से कहिताणि, कहिं सो ?, दरिसितो, ततो सो राइणा अवगूहितो, भणितो- सेयं तव एए अट्ठ रहचके भेत्तूण पुत्तलियं अच्छिम्मि विधित्ता रज्जमुक्कं णिबुतिदारियं संपावित्तए, ततो कुमारो जधाऽऽणवेहत्ति भणिऊण ठाणं ठाइतूण धणुं गेण्हति, लक्खाभिमुहं सरं सज्जेति, ताणि य दासरुवाणि चउद्दिसं ठिताणि रोडिंति, अण्णे य उभयतो पासिं गहितखग्गा, जति कहवि लक्खस्स चुकति ततो सीसं छिंदितवंति सोऽवि से उवज्झाओ पासे ठितो भयं देति मारिज्जसि जति चुक्कसि, ते बावीसंपि कुमारा मा एस विन्धिस्सतित्ति विसेस उठाणि विघाणि करेंति,
1 शरः, स चक्रे आस्काल्प भनः एवं कस्यचित् एकमरकान्तरं व्यतिक्रान्तः कस्यचित् द्वे कस्यचित्रीणि, अन्येषां बाह्य एवं निर्गच्छति, तदा राजाऽष्टतिं प्रगतः- अहो अहमेवैर्घर्षित इति, तत्तोऽमात्येन भणितः किमपूर्ति करोषि ?, राजा भणति एतैरहमप्रधानः कृतः, श्रमात्यो भगति -अस्त्यन्यो युष्माकं पुत्रो भम दुहितुस्तनुजः सुरेन्द्रदत्तो नाम, स समय वेधितुम्, अभिज्ञानानि तस्मै कथितानि कुत्र सः १, दर्शितः, ततः स राज्ञाऽवगूहितो, भणितः - श्रेयस्तवैतानि अष्ट रथचक्राणि भिष्वा शालभञ्जिकामणि विना राज्यशुल्कां निर्वृतिदारिकां संप्राप्तुं ततः कुमारो यथाऽऽज्ञापयतेति भणित्वा स्थानं स्थिरया धनुर्गृह्णाति लक्ष्याभिमुखं शरं निसृजति (सजयति ), ते च दासाश्चतुर्दिशं स्थिताः स्खलन कुर्वन्ति, अन्यौ चोभयतः पार्श्वयोंगृहीतखौ, यदि कथमपि लक्ष्यास्यति तदा शीर्ष छेतव्यमिति, सोऽपि तस्योपाध्यायः पार्श्वे स्थितः भयं ददाति मारविष्यसे यदि भ्रश्यसि ते द्वाविंशतिरपि कुमारा मा एष व्यासीदिति विशेषो विज्ञान कुर्वन्ति
For False
हारिभद्रीयवृत्तिः
~ 249~
॥ ३४४॥
acibrary org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः