________________
आगम
[भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८३०], भाष्यं [१५०...]
(४०)
उच्यते, किं तदिति तत्र सामायिक जातिमात्रमुक्त, विषयविषयिणोरभेदेन, इह पुनः सामायिकस्य किंद्वार एव द्रव्यत्व-IN गणवनिरूपितस्य ज्ञेयभावेन विषयाभिधानमिति, आह च भाष्यकार:-"किं तन्ति जातिभावेण तत्थ इह णेयभावतो-10 मिहिन विसयविसयिभेदो तत्थाभेदोवयारो त्ति ॥१॥ गाथार्थः ॥ ८३१ ॥ केष्विति गतं, कथं पुनः सामायिकमवाप्यते तत्र चतुर्विधमपि मनुष्यादिस्थानावाप्ती सत्यामवाप्यत इतिकृत्वा ततूकमदुर्लभताख्यापनायाह नियुक्तिकार:माणुस्स खेत्त जाई कुलरूवारोग्गमाउयं बुद्धी । सवणोग्गह सहा संजमो य लोगंमि दुलहाई ॥ ८३१ ॥
इंदियलद्धी निवत्तणा य पज्जत्ति निरुवहयखेम । धायारोमगं सद्धा गाहगउधोग अठ्ठो य (अन्यदीया) चोल्लग पासग धपणे जूए रयणे य सुमिण चक्के य । चम्मजुगे परमाणू दस दिइन्ता मणुयलंभे ॥ ८३२ ॥
व्याख्या-'मानुष्यं मनुजत्वं क्षेत्रम्' आर्य 'जाति' मातृसमुत्था 'कुल' पितृसमुत्थं 'रूपम्' अन्यूनाङ्गता 'आरोग्य रोगाभावः 'आयुष्कं' जीवितं 'बुद्धि' परलोकप्रवणा 'श्रवणं धर्मसम्बद्धम् 'अवग्रहः' तदवधारणम् अथवा श्रवणावग्रहो-यत्यवग्रहः 'श्रद्धा' रुचिः 'संयमश्च अनवद्यानुष्ठानलक्षणः, एतानि स्थानानि लोके दुर्लभानि, एतदवाप्तौ च विशिटसामायिकलाभ इति गाथार्थः ॥ ८३२ ॥ अथ चैतानि दुर्लभानि-'इन्द्रियलब्धिः' पञ्चेन्द्रियलब्धिरित्यर्थः, निर्वर्तना च इन्द्रियाणामेव, पर्याप्ति:-स्वविषयग्रहणसामर्थ्यलक्षणा, 'निरुवहत'त्ति निरुपहतेन्द्रियता, 'क्षेम' विषयस्य 'धात सुभिक्षम् 'आरोग्य' नीरोगता 'श्रद्धा' भक्तिः 'ग्राहकः' गुरु 'उपयोगः' श्रोतुस्तदभिमुखता 'अहो यत्ति अर्थित्वं च
तिदिति (द्वारे) जातिद्वारेण तत्रेह शेयभावतोऽभिहितम् । अत्र विषयविषयिभेदः तत्राभेदोपचारः इति ॥ १ ॥ * भावना प्र.
JAMEENARod
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: मनुष्यभवस्य दुर्लभत्व संबंधे दश दृष्टान्ताः
~242~