________________
आगम
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८३२], भाष्यं [१५०...]
(४०)
आवश्यक- .......
KNOCESSARNA
धर्म इति गाथार्थः ॥ भिन्नकर्तृकी किलेयम् । जीवो मानुष्यं लब्ध्वा पुनस्तदेव दुःखेन लप्स्यते, बह्वन्तरायान्तरितत्वात् , हारिभद्रीब्रह्मदत्तचक्रवर्तिमित्रब्राह्मणचोल्लकभोजनवत , अत्र कथानकम्-भदत्तस्स एगो कप्पडिओ ओलग्गओ, बहस आवतीसायवृत्ति अवस्थासु य सत्थ सहायो आसि, सो य रज पत्तो, बारससंवच्छरिओ अभिसेओ कओ, कप्पडिओ तस्थ अल्लियापिठावभागार ण लहति, ततोऽणेण उवाओ चिन्तितो, उवाहणाओ धए बंधिऊण धयवाहएहि समं पधावितो, रण्णा दिछो, उत्तिणेणं| अवगृहितो, अण्णे भणति-तेण दारवाले सेवमाणेण बारसमे संवच्छरे राया दिछो, ताहे राया तं दद्वण सभेतो, इमो सो वराओ मम सुहदुक्खसहायगो, एत्ताहे करेमि वित्तिं, ताधे भणति-कि देमि त्ति?, सो भणति-देह करचोलए घरे घरे जाव सबंमि भरहे, जाधे णिहितं होज्जा ताहे पुणोचि तुभ घरे आढवेऊण भुंजामि, राया भणति-किं ते एतेण ?, देसी ते देमि, तो सुहं छत्तछायाए हथिखंधवरगतो हिंडिहिसि, सो भणति-किं मम एदहेण आहट्टेण!, ताहे सो दिण्णो चोलगो, ततो पढमदिवसे राइणो घरे जिमितो, तेण से जुवलयं दीणारो य दिण्णो, एवं सो परिवाडीए सबेसु राउलेसु
ब्रह्मदत्तस्यैकः काटिकोऽवलगका, बहीवापरसु अवस्थासु च सर्वत्र सहाय आसीत् , स व राज्य प्राप्तः, द्वादशवार्षिकोऽभिषेकः कृतः, कार्पटिकस्तत्र | प्रवेशमपि न लभते, ततोऽनेनोपायश्चिन्तितः, उपानहो ध्वजे बडा ध्वजवाहकैः समं प्रधावितः, राज्ञा दृष्टः, उचीणेनावगूढः, अन्ये भणन्ति-तेन द्वारपालान् | सेवमानेन द्वादशे संवत्सरे राजा दृष्टः,तदा राजा तं दृष्ट्वा संभ्रान्तः, अयं स वराको मम सुखदुःखसहायकः, अधुना करोमि बृत्ति, तदा भणति-कि ददामीति, स भणति-देहि करभोजनं (करतया योजनं) गृहे गृहे यावत् सर्वस्मिन् भरते, यदा लिष्ठितं भवेत्तदा पुनरपि तव गृहादारभ्य भुजे, राजा भणति-कि ॥३४१॥ ते एतेन !, देशं तुभ्यं ददामि, ततः सुखं छत्रच्छायायां बरहस्तिस्कन्धगतो हिण्डिष्यसे, स भणति-किं ममैतावता आडम्बरेण (उपाधिना), तदा तचम्म । दर्स (कर) भोजनं, ततः प्रथमदिवसे राज्ञो गृहे जिमितः, तेन तस्मै युगलं दीनारश्च दत्तः, एवं स परिपाच्या सर्वेषु राजकुलेषु
M
anorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~243~