________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८२८], भाष्यं [१५०...]
आवश्यक- कालो गृहीतः, निःश्रवणस्य तु निर्जरारूपत्वान्निष्ठाकाल इति, अथवा तत्र संवेष्टनवक्तव्यताऽर्थतोऽभिहिताः, इह
तु हारिभद्री|साक्षादिति गाथार्थः ॥ ८२८ ॥ द्वारम् ॥ अधुनाऽलङ्कारशयनासनस्थानचङ्कमणद्वारकदम्बकच्याचिण्यासयाऽऽह
यवृत्ति। ॥३४०॥ ___ उम्मुक्कमणुम्मुके उम्मुंचते य केसलंकारे । पडिवजेजऽन्नयरं सयणाईसुंपि एमेव ॥ ८२९॥
विभागः१ | व्याख्या-'उन्मुक्ते' परित्यक्ते 'अनुन्मुक्ते' अपरित्यक्ते अनुस्वारोऽलाक्षणिकः, उन्मुश्चंश्च केशालङ्कारान् , केशग्रहणं कटककेयूराद्युपलक्षणं, प्रतिपद्येत अन्यतरचतुर्णा 'सयणादीसुपि एमेव' त्ति शयनादिष्वपि द्वारेषु तिसृष्वप्यवस्थास्वेव-13|| मेव योजना कार्या, उन्मुक्तशयनोऽनुन्मुक्तशयनः तथोन्मुञ्चन् चतुर्णामन्यतरत् प्रतिपद्यते प्राक्क्षतिपन्नश्च भवति, एवं शेषयोजना कार्या, इति गाथार्थः ॥ ८२९ ।। उपोद्घातनियुक्ती द्वितीयद्वारगाथायां केति द्वारं गतम् , अधुना केष्विति
द्वारं न्याचिख्यासुराहMI सब्वगर्य सम्मत्तं सुए चरित्ते ण पजवा सब्वे । देसविरई पडुच्चा दोण्हवि पडिसेहणं कुज्जा ॥ ८३० ।।
व्याख्या-अथ केषु द्रव्येषु पर्यायेषु वा सामायिकमिति ?, तत्र सर्वगतं सम्यक्त्वं, सर्वद्रव्यपर्यायरुचिलक्षणत्वात् तस्य, तथा 'श्रुते' श्रुतसामायिके 'चारित्रे' चारित्रसामायिके न पर्यायाः सर्वे विषयाः, श्रुतस्याभिलाप्यविषयत्वाद्, द्रव्यस्य | चाभिलाप्यानभिलाष्यपर्याययुक्तत्वात् , चारित्रस्यापि पढमंमि सबजीवा इत्यादिना सर्वद्रव्यासर्वपयोयविषयतायाः ॥४०॥ प्रतिपादितत्वात् , देशविरतिं प्रतीत्य द्वयोरपि-सकलद्रव्यपर्याययोः प्रतिषेधनं कुर्यात् , न सर्वद्रव्यविषयं नापि सर्व-13 पर्यायविषयं देशविरतिसामायिकमिति भावना । आह-अयं सामायिकविषयः किंद्वारे प्ररूपित एवेति किं पुनरभिधानम् 18
ACCORRANGADGAON
JABERator
Janeiorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~241~