________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८२२], भाष्यं [१५०...]
4344
तेउलेसा पम्हलेसं पप्प, पम्हलेसा सुक्कलेसं पप्प, एवं सुक्कलेसा पम्हलेसं पप्प' भावार्थस्तु पूर्ववत् , 'एवं किण्हेलसा नीललेसं पप्प, किण्हलेसा काउलेसं पप्प, किण्हलेसा तेउलेसं पप्प, एवं जाव सुक्कलेसं पप्प, एवमेगेगा सवाहिं चारिजति'. ततश्च सम्यक्त्व श्रुतं सर्वास्ववस्थितकृष्णादिद्रव्यलेश्यासु लभते नारकादिरपि, शुद्धासु तेजोलेश्याद्यास तत्तदन्यसाचिव्य-18 | सञ्जातात्मपरिणामलक्षणासु तिसृषु च चारित्रं, शेष पूर्ववदिति गाथाथैः ।। ८२२ ॥ द्वारं । साम्प्रतं परिणामद्वारावयवार्थ प्रतिदर्शयन्नाह
वहुंते परिणाम पडिवजह सो चउपहमण्णयरं । एमेवऽवठियंमिवि हायंति न किंचि पडिवले ॥ ८२३ ॥ व्याख्या--परिणामः-अध्यवसायविशेषः, तत्र शुभशुभतररूपतया बढेमाने परिणामे प्रतिपद्यते स 'चतुर्णा' सम्यक्वादिसामायिकानामन्यतरत्, 'एमेवऽवडियंमिवि' ति एवमेवावस्थितेऽपि शुभे परिणामे प्रतिपद्यते स चतुर्णामन्य
तरदिति, 'हायति ण किंचि पडिबजे त्ति क्षीयमाणे शुभे परिणामे न किश्चित् सामायिक प्रतिपद्यते, प्राक्प्रतिपन्नस्तु |४|त्रिष्वपि परिणामेषु भवतीति गाथार्थः ॥ ८२३ ॥ द्वारम् ।। अधुना वेदनासमुद्घातकर्मद्वारद्वयव्याचिख्यासयाऽऽहदुविहाऍ वेयणाए पडिवजह सो चउण्हमपणयरं । असमोहओऽवि एमेव पुब्बपडिवण्णए भयणा ॥८२४ ॥ व्याख्या-द्विविधायां वेदनायां-सातासातरूपायां सत्यां प्रतिपद्यते स चतुर्णामन्यतरत्, प्राकप्रतिपन्नश्च भवति.IN
तेजोलेश्या पाटेश्यां प्राप्य, पालेश्या शुक्ललेश्यां प्राप्य, एवं शुक्ललेश्या पद्मलेश्यां प्राप्य । एवं कृष्णलेश्या मील लेश्यां प्राप्य कृष्णलेश्या कापोत१ लेश्यां प्राप्य कृष्णलेश्या तेजोलेश्यां प्राप्य, एवं यावत् शुक्लेश्यां प्राप्य, एचमेकैका सर्वामिश्चार्यते.
SAR
CSC
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~238~