________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८२२], भाष्यं [१५०...]
CSC
प्रत सूत्रांक
MC
आवश्यक- आगारभावमायाए वा से सिया पलिभागमायाए वा से सिया, किण्हलेस्साणं साणो खलु णीललेसा, तत्थ गता उसकति वा हारिभद्री
| अहिसक्कइ वा, से तेणडेणं गोतमा ! एवं बुच्चति-किण्हलेस्सा णीललेस्सं पप्प जाव णो परिणमति, अयमस्यार्थः-'आगार' यवृत्तिः ॥३३८॥
इत्यादि, आकार एवं भाव आकारभावः, आकारभाव एवं आकारभावमात्रं, मात्रशब्द: खल्वाकारभावव्यतिरिक्तप्रति- विभाग: १ बिम्बादिधर्मान्तरप्रतिषेधवाचकः, अतस्तेनाकारभावमात्रेणैवासौ नीललेश्या स्यात्, न तु तत्स्वरूपापत्तितः, तथा प्रतिरूपो भागः प्रतिभागः, प्रतिविम्बमित्यर्थः, प्रतिभाग एवं प्रतिभागमात्रं, मात्रशब्दो वास्तवपरिणामप्रतिषेधवाचकः, अत-12 स्तेन प्रतिभागमात्रेणैव असी नीललेश्या स्यात् , न तु तत्स्वरूपत एवेत्यर्थः, स्फटिकवदुपधानवशादुपधानरूप इति दृष्टान्तः
ततश्च स्वरूपेण कृष्णलेश्यैवासी न नीललेश्या, किं तर्हि !, तत्र गतोत्सर्पति, किमुक्तं भवति-तत्रस्यैव-स्वरूपस्थैव MIनीललेश्यादि लेश्यान्तरं प्राप्योत्सर्पते इत्याकारभाव प्रतिबिम्बभागं वा नीललेश्यासम्बन्धिनमासादयतीत्यर्थः "एवं नीले
लेसा काउलेसं पप्प जाव णीललेसा णं सा णो खलु काउलेसा, तत्थ गता उस्सकइ वा ओसक्का वा" अयं भावार्थःतगतोत्सर्पति किमुक्तं भवति ?-तत्रस्थैव स्वरूपस्थवोत्सर्पति, आकारभावं प्रतिविम्बभागं वा कापोतलेश्यासम्बन्धि-ISनमासादयति, तथाऽपसर्पति वा-नीललेश्यैव कृष्णलेश्यां प्राप्य, भावार्थस्तु पूर्ववत्, 'एवं काउलेसा तेउलेसं पप्प,
| ॥३३॥ आकारभावमात्रेण वा तस्याःस्यात् प्रतिभागमात्रेण वा तस्याः स्यात्, कृष्णलेश्या सा, न खलु नीललेश्या सा, तत्र गता अवध्वष्कति वा अभिष्वकति | वा, तत् तेनार्धन गौतम! एवमुच्यते-कृष्णलेल्या नील लेश्यां प्राप्य यावन्न परिणमति । २ एवं नीललेश्या कापोतलेश्यां प्राप्य यावन्नीललेश्या सा न खलु | कापोतलेश्या, तन्न गतोत्सर्पति वा अपसर्पति वा । ३ एवं कापोतलेश्या तेजोलेश्यां प्राप्य,
अनुक्रम
R
JABERaitana
andiorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~237~