________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [−], मूलं [- /गाथा - ], निर्युक्ति: [ ८२१], भाष्यं [१५०...]
सम्मत्तसुयाण पुर्वपडिवण्णगा होज्जा णो पडिवजमाणगा, अजहण्णुको सोगाहणगा पुण चउण्हवि दुधावि संति, उक्कोसोगाहणगा पुण दुण्हं दुधावी' त्यादि, अलं प्रसङ्गेन ॥ गतं द्वारत्रयम् अधुना लेश्याद्वारावयवार्थमभिधित्सुराह— सम्मत्तसुयं सव्वासु लहइ सुडासु तीसु य चरितं । पुव्व पडिवण्णगो पुण अण्णयरीए उ लेसाए || ८२२ ॥
व्याख्या -- सम्यक्त्वं च श्रुतं चेति एकवद्भावस्तत् सम्यक्त्वश्रुतं 'सर्वासु' कृष्णादिलेश्यासु 'लभते' प्रतिपद्यते, 'शुद्धासु' तेजोलेश्याद्यासु तिसृष्वेव चशब्दस्यावधारणार्थत्वात्, 'चारित्रं' विरतिलक्षणं लभत इति वर्तते, एवं प्रतिपद्यमानकमधिकृत्य लेश्याद्वारं निरूपितम् अधुना प्राक्प्रतिपन्नमधिकृत्याऽऽह - 'पुछपडिवण्णओ पुण अण्णतरीए उ लेसाए' पूर्वप्रतिपन्नकः पुनरन्यतरस्यां तु लेश्यायां- कृष्णाद्यभिधानायां भवति । आह-मतिश्रुतज्ञानलाभचिन्तायां शुद्धासु तिसृषु प्रतिपद्यमानक उक्तः कथमिदानीं सर्वास्त्रभिधीयमानः सम्यक्त्व श्रुतप्रतिपत्ता न विरुध्यत इति ?, उच्यते, तत्र कृष्णादिद्रव्यसाचिव्यजनिताऽऽत्मपरिणामरूपां भावलेश्यामाश्रित्यासावुक्तः, इह् त्ववस्थित कृष्णादिद्रव्यरूपां द्रव्यलेश्यामेव इत्यतो न विरोधः, उक्तं च- "से' णूर्ण भंते! किण्हलेसा णीललेस्सं पप्पणो तारूवत्ताए णो तावण्णत्ताए णो तागंधत्ताए णो तारसत्ताए णो ताफासत्ताए भुजो भुज्जो परिणमति, हंता गोतमा ! किण्णलेस्सा णीललेस्सं पप्प णो तारूवत्ताए जाव परिणमति, से केणणं भंते । एवं वुञ्चति - किण्हलेस्सा णोललेस्सं पप्प जाव णो परिणमइ ?, गोतमा !
१ सम्यवश्वश्रुतयोः पूर्वप्रतिपन्ना भवेयुर्न प्रतिपद्यमानाः, अजघन्योत्कृष्टावगाहनाः पुनश्चतुर्णामपि द्विधाऽपि सन्ति उत्कृष्टावगाहनाः पुनर्द्वयोर्द्वधाऽपि । २ अथ नूनं भदन्त ! कृष्ण लेश्या नीललेश्यां प्राप्य न तदूपतया नो तद्वर्णतया न तद्गन्धतया न तहसतया न तत्स्वशंतया भूयो भूयः परिणमति !, हन्त गौतम ! कृष्णलेश्या नीललेश्यां प्राप्य न तद्रूपतया यावत्परिणमति, अथ केनार्थेन भदन्त ! एवं प्रोच्यते- कृष्णलेश्या नीललेश्यां प्राप्य वाचन परिणमति ?, गौतम !
For PPs at Use Only
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~236~