________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [-], मूलं [- /गाथा - ], निर्युक्तिः [ ८२१], भाष्यं [१५०...]
सव्वेवि संठाणेसु लहइ एमेव सत्र्वसंघयणे । उक्कोसजहण्णं वजिऊण माणं लहे मणुओ ॥ ८२१ ॥ दारं ॥ व्याख्या - संस्थितिः संस्थानम् - आकारविशेषलक्षणं, तञ्च षोढा भवति, उक्तं च- "समचे उरंसे णग्गोहमंडले साइ वामणे खुज्जे । हुंडेऽवि य संठाणे जीवाणं छम्मुणेयवा ॥१॥ तुल्लं वित्थडबहुलं उस्सेहबहुं च महकु च । हेलिकायम डहं सवत्थासंठियं हुंडं ॥ २ ॥ इत्यादि, तत्र सर्वेष्वपि संस्थानेषु 'लभते' प्रतिपद्यते चत्वार्यपि सामायिकानि, प्राकूप्रतिपन्नोऽप्यस्तीत्यध्याहारः, 'एमेव सवसंघयणे' त्ति एवमेव सर्व संहननविषयो विचारो वेदितव्यः, तानि च पटू संहननानि भवन्तीति, उक्तं च- "वज्र्जरिसभणारायं पढमं बितियं च रिसभणारायं । णाराय अद्धणारायं कीलिया तहय छेव ॥ १ ॥ रिसभो उ होइ पट्टो वज्र्ज पुण कीलिया मुणेयवा । उभओमक्कडबंधं णारायं तं वियाणाहि ॥ २ ॥ " इह चेत्थंम्भूतास्थिसश्चयोपमितः शक्तिविशेषः संहननमुच्यते न त्वस्थिसञ्चय एव, देवानामस्थिरहितानामपि प्रथम संहननयुक्तत्वात् । 'उक्कोसजहणं वज्जिऊण माणं लभे मणुओं' त्ति उत्कृष्टं जघन्यं च वर्जयित्वा मानं-शरीरप्रमाणं लभते प्रतिपद्यते। | मनुजः प्रकरणादनुवर्तमानं चतुर्विधमपि सामायिक, प्राक् प्रतिपन्नोऽपि विद्यत इति गाथार्द्धहृदयम्, अन्यथा नारकादयोऽपि सामान्येन सामायिकद्वयं त्रीणि वा लभन्त एवेति, उक्तं च- "किं' जहण्णोगाहणगा पडिवज्जंति उकोसोगाणगा
१ समचतुर न्यग्रोधमण्डलं सादि वामनं कुब्जम् । हुण्डमपि च संस्थानानि जीवानां षड् ज्ञातव्यानि ||१|| तुल्यं विस्तार बहुलमुत्सेधबहुलं च मडमकोष्ठं च । अधस्तनकायमदर्भ सर्ववासंस्थितं दुण्डम् ॥ २ ॥ २ वर्षभनाराचं प्रथमं द्वितीयं ऋषभनाराचम् । नाराचमर्धनाराचं कीलिका तथैव सेवासम् ॥ १ ॥ ऋषभस्तु भवति पट्टो वज्रं पुनः कीलिका ज्ञातन्या उभयतो मर्कटबन्धो नाराचं तत् विजानीहि ॥ २ ॥ ३ किं जघन्यावगाहना प्रतिपद्यन्ते उत्कृष्टावगाह्नका
For First
ww
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~234~