________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८२०], भाष्यं [१५०...]
नावश्यक मनोयोगे केवले न किञ्चित् , तस्यैवाभावाद्, एवं वाग्योगेऽपि, कायवाग्योगद्वये तु स्याद् द्वयमाद्यं प्राक्प्रतिपन्न ताम- हारिभद्री
|धिकृत्य, सम्यक्त्वात् प्रतिपततो विकलेन्द्रियोपपातिषु घण्टालालान्यायेनेति विस्तरेणालम् । द्वारम् । 'उवओ-11वृत्तिः ॥३३६॥ दिगदुगंमि चउरो पडिवजे' त्ति उपयोगद्वये-साकारानाकारभेदे चत्वारि प्रतिपद्यते, प्राकुप्रतिपन्नस्तु विद्यत एव, अत्राह- विभागः१
सबाओ लद्धीओ सागारोवओगोवउत्तस्स भवन्ती' त्यागमादनाकारोपयोगे सामायिकलब्धिविरोधः, उच्यते, प्रवर्धमानपरिणामजीवविषयत्वात् तस्यागमस्य, अवस्थितौपशमिकपरिणामापेक्षया चानाकारोपयोगे सामायिकलब्धिप्रतिपादनाद| विरोध इति, आह च भाष्यकार:-"ऊसरदेसं दहेल्लयं च विज्झाइ वणदवो पप्प । इय मिच्छस्स अणुदए उवसमसंमं लहइ जीवो ॥१॥" अवस्थितपरिणामता चास्य-'जं मिच्छरसाणुदओ ण हायए तेण तस्स परिणामो । जे पुण सय-12 मुवसंतं ण वहुएऽवहितो तेणं ॥२॥ दारं । 'ओरालिए चउक्कं सम्मसुत विउबिए भयण त्ति औदारिके शरीरे सामायिकचतु|कमुभयथाऽप्यस्ति, सम्यक्त्वश्रुतयोवेंक्रियशरीरे भजना-विकल्पना कार्या, एतदुक्तं भवति-सम्यक्त्वश्रुतयोक्रियशरीरी प्रतिपद्यमानकः पूर्वप्रतिपन्नश्चास्ति, उपरितनसामायिकद्वयस्य तु प्राक्प्रतिपन्न एव, विकुर्वितवैक्रियशरीरश्चारणश्रावकादिः श्रमणो वा, न प्रतिपद्यमानकः, प्रमत्तत्वात् , शेषशरीरविचारो योगद्वारानुसारतोऽनुसरणीय इति गाथार्थः ॥८२०४ द्वारत्रयं गतं, साम्प्रतं संस्थानादिद्वारत्रयावयवार्थप्रतिपादनायाह
॥३३६॥ ऊपरदेशं दग्धं च विध्याति बनदवः प्राप्य । इति मिथ्यात्वस्यानुदये औपशमिकसम्यक्त्वं लभते जीवः ।। ।। २ यन्मिध्यात्वस्यानुदयो न हीयते तेन तस्व परिणामः । यत्पुनः सदुपशान्तं न वर्धते अवस्थितस्तेन ॥१॥
-
--
WLansooram
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~233~