________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८०९], भाष्यं [१५०...]
आवश्यकनाति गाधार्थः ॥ इह च नामस्थापनाद्रव्यदिग्भिरनधिकार एव, शेषासु यथासम्भवं सामायिकस्य प्रतिपद्यमानकः पूर्वप्र-साहारिभदीतिपन्नो वा वाच्यः, तत्र क्षेत्रदिशोऽधिकृत्य तावदाह
यवृत्तिः ॥३३॥
| पुरवाईआसु महादिसासु पडिबजमाणओ होइ । पुब्वपडिवन्नओ पुण अन्नयरीए दिसाए उ ॥ ८१०॥ विभागः१
व्याख्या-पूर्वाद्यासु महादिक्षु विवक्षिते काले सर्वेषां सामायिकानां प्रतिपद्यमानको भवति, न तु विदिक्षु, तास्वेकप्रदेशिकत्वेन जीवावगाहनाभावात् , आह च भाष्यकार:-"छिण्णावलिरुयगागिइदिसासु सामाइयं ण जं तासु । सुद्धासु णावगाहइ जीवो ताओ पुण फुसेजा ॥१॥” पूर्वप्रतिपन्नकः पुनरन्यतरस्यां दिशि भवत्येव, पुनःशब्दस्यैवकारार्थत्वादिति गाथार्थः ॥ ८११ ॥ तापक्षेत्रप्रज्ञापकदिक्षु पुनरष्टसु चतुर्णामपि सामायिकानां पूर्वप्रतिपन्नोऽस्ति, प्रतिपद्यमानकश्च सम्भवति, अधऊर्ध्व दिगद्वये तु सम्यक्त्वश्रुतसामायिकयोरेवमेव, देशविरतिसर्वविरतिसामायिकयोस्तु पूर्वप्रतिपन्नकः सम्भवति, प्रतिपद्यमानकस्तु नैवेति, उक्तं च-"अहसु चउण्ह नियमा पुवपवण्णो उ दोसु दोण्हेव । दोण्ह तु पुत्वपवण्णो सिय णण्णो तावपण्णवए ॥१॥" भावदिक्षु पुनरेकेन्द्रियेषु न प्रतिपद्यमानको नापि पूर्वप्रतिपन्नश्चतुर्णामपि, विकलेन्द्रियेषु सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्नः सम्भवति नेतरः, पञ्चेन्द्रियतिर्यक्षु सर्वविरतिवर्जानां पूर्वप्रतिपन्नोऽस्ति, प्रतिपद्यमानको भाग्यः, विवक्षितकाले नारकामराकर्मभूमिजान्तरद्वीपकनरेषु सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्न कोऽस्त्येव,४॥३३॥
छिन्नावलीरुचकाकृतिदिध सामायिकं न यस्मात्तासु । शुद्धासु नावगाहते जीवः ताः पुनः स्पृशेत् ॥ ३॥ २ अष्टसु चतुर्णा नियमात्पूर्वप्रपन्नस्तु | इयोईबोरेव । योस्तु पूर्वप्रपन्नः स्यात् नान्यस्तापप्रज्ञापकयोः॥१॥
RA
204
NERana
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~225